Book Title: Nisihajjhayanam
Author(s): Tulsi Acharya, Mahapragya Acharya, Mahashraman Acharya, Srutayashashreeji Sadhvi
Publisher: Jain Vishva Bharati
View full book text
________________
निसीहज्झयणं
३२५ परियावसहेसु वा उच्चार-पासवणं उच्चार-प्रसवणं परिष्ठापयति, परिद्ववेति, परिढुवेंतं वा सातिज्जति॥ परिष्ठापयन्तं वा स्वदते।
उद्देशक १५ : सूत्र ६८-७३ प्रसवण का परिष्ठापन करता है अथवा परिष्ठापन करने वाले का अनुमोदन करता
६८. जे भिक्खू उज्जाणंसि वा यो भिक्षुः उद्याने वा उद्यानगृहे वा उज्जाणगिहंसि वा उज्जाणसालंसि उद्यानशालायां वा निर्याणे वा निर्याणगृहे वाणिज्जाणंसि वाणिज्जाणगिर्हसि वा निर्याणशालायां वा उच्चार-प्रसवणं वा णिज्जाणसालंसि वा उच्चार- परिष्ठापयति, परिष्ठापयन्तं वा स्वदते । पासवणं परिढुवेति, परिढुवेंतं वा सातिज्जाति॥
६८. जो भिक्षु उद्यान, उद्यानगृह, उद्यानशाला, निर्याण, निर्याणगृह अथवा निर्याणशाला में उच्चार- प्रस्रवण का परिष्ठापन करता है अथवा परिष्ठापन करने वाले का अनुमोदन करता है।
६९. जे भिक्खू अटुंसि वा अट्टालयंसि ।
वा पागारंसि वा चरियंसि वा दारंसि वा गोपुरंसि वा उच्चार-पासवणं परिट्ठवेति, परिहवेंतं वा सातिज्जाति॥
यो भिक्षुः अट्टे वा अट्टालके वा प्राकारे वा चरिकायां वा द्वारे वा गोपुरे वा उच्चार- प्रसवणं परिष्ठापयति, परिष्ठापयन्तं वा स्वदते ।
६९. जो भिक्षु अट्ट, अट्टालक, प्राकार, चरिका,
द्वार अथवा गोपुर में उच्चार-प्रसवण का परिष्ठापन करता है अथवा परिष्ठापन करने वाले का अनुमोदन करता है।
७०.जे भिक्खू दगमगंसि वा दगपहंसि
वा दगतीरंसि वा दगठाणंसि वा उच्चार-पासवणं परिढवेति, परिहवेंतं वा सातिज्जाति॥
यो भिक्षुः दकमार्गे वा दकपथे वा दकतीरे वा दकस्थाने वा उच्चार-प्रसवणं परिष्ठापयति, परिष्ठापयन्तं वा स्वदते।
७०. जो भिक्षु जलमार्ग, जलपथ, जलतीर
अथवा जलस्थान (जलाशय) में उच्चारप्रस्रवण का परिष्ठापन करता है अथवा परिष्ठापन करने वाले का अनुमोदन करता
७१. जे भिक्खू सुण्णगिहंसि वा यो भिक्षुः शून्यगृहे वा शून्यशालायां वा
सुण्णसालंसि वा भिण्णगिहंसि वा भिन्नगृहे वा भिन्नशालायां वा कूटागारे वा भिण्णसालंसि वा कूडागारंसि वा कोष्ठागारे वा उच्चार-प्रस्रवणं कोट्ठागारंसि वा उच्चार-पासवणं परिष्ठापयति, परिष्ठापयन्तं वा स्वदते । परिद्ववेति, परिढुवेंतं वा सातिज्जाति॥
७१. जो भिक्षु शून्यगृह, शून्यशाला, भिन्नगृह,
भिन्नशाला, कूटागार अथवा कोष्ठागार में उच्चार-प्रस्रवण का परिष्ठापन करता है अथवा परिष्ठापन करने वाले का अनुमोदन करता है।
७२. जे भिक्खू तणसालंसि वा तण- यो भिक्षुः तृणशालायां वा तृणगृहे वा गिहंसि वा तुससालंसि वा तुसगिहंसि तुषशालायां वा तुषगृहे वा बुसशालायां वा बुससालंसि वा बुसगिहंसि वा वा बुसगृहे वा उच्चार-प्रस्रवणं उच्चार-पासवणं परिढुवेति, परिढुवेंतं __ परिष्ठापयति, परिष्ठापयन्तं वा स्वदते । वा सातिज्जाति॥
७२. जो भिक्षु तृणशाला, तृणगृह, तुसशाला,
तुसगृह, बुसशाला अथवा बुसगृह में उच्चार-प्रसवण का परिष्ठापन करता है अथवा परिष्ठापन करने वाले का अनुमोदन करता है।
७३. जे भिक्खू जाणसालंसि वा
जाणगिहंसि वा जुग्गसालंसि वा जुग्गगिहंसि वा उच्चार-पासवणं
यो भिक्षुः यानशालायां वा यानगृहे वा युग्यशालायां वा युग्यगृहे वा उच्चारप्रस्रवणं परिष्ठापयति, परिष्ठापयन्तं वा
७३. जो भिक्षु यानशाला, यानगृह, युग्यशाला
अथवा युग्यगृह में उच्चार-प्रस्रवण का परिष्ठापन करता है अथवा परिष्ठापन करने