Book Title: Nisihajjhayanam
Author(s): Tulsi Acharya, Mahapragya Acharya, Mahashraman Acharya, Srutayashashreeji Sadhvi
Publisher: Jain Vishva Bharati
View full book text
________________
निसीहज्झयणं
३८९ उल्लोलयन्तं वा उद्वर्तयन्तं वा स्वदते।
उव्वट्टावेज्ज वा, उल्लोलावेंतं वा उव्वट्टावेतं वा सातिज्जति॥
उद्देशक १७ : सूत्र १०७-११२ अथवा उद्वर्तन करवाने वाले का अनुमोदन करता है।
१०७. जे निग्गंथे निग्गंथीए उट्टे यो निर्ग्रन्थः निर्ग्रन्थ्याः ओष्ठौ १०७. जो निर्ग्रन्थ अन्यतीर्थिक अथवा गृहस्थ
अण्णउत्थिएण वा गारथिएण वा अन्ययूथिकेन वा अगारस्थितेन वा से निर्ग्रन्थी के ओष्ठ का प्रासुक शीतल सीओदग-वियडेण वा उसिणोदग- शीतोदकविकृतेन वा उष्णोदकविकृतेन जल अथवा प्रासुक उष्ण जल से उत्क्षालन वियडेण वा उच्छोलावेज्ज वा वा उत्क्षालयेद् वा प्रधावयेद् वा, करवाता है अथवा प्रधावन करवाता है और पधोवावेज्ज वा, उच्छोलावेंतं वा उत्क्षालयन्तं वा प्रधावयन्तं वा स्वदते। उत्क्षालन अथवा प्रधावन करवाने वाले का पधोवावेंतं वा सातिज्जति॥
अनुमोदन करता है।
१०८. जे निग्गंथे निग्गंथीए उट्टे यो निर्ग्रन्थः निर्ग्रन्थ्याः ओष्ठौ १०८. जो निर्ग्रन्थ अन्यतीर्थिक अथवा गृहस्थ
अण्णउत्थिएण वा गारथिएण वा अन्ययूथिकेन वा अगारस्थितेन वा से निर्ग्रन्थी के ओष्ठ पर फूंक दिलवाता है फुमावेज्ज वा रयावेज्ज वा, फुमातं 'फुमावेज्ज' (फूत्कारयेद्) वा रजयेद् अथवा रंग लगवाता है और फूंक दिलवाने वा स्यातं वा सातिज्जति॥ वा, 'फुमातं' (फूत्कारयन्तं) वा अथवा रंग लगवाने वाले का अनुमोदन रञ्जयन्तं वा स्वदते।
करता है।
दीह-रोम-पदं दीर्घरोम-पदम्
दीर्घरोम-पद १०९. जे निग्गंथे निग्गंथीए दीहाइं । यो निर्ग्रन्थः निर्ग्रन्थ्याः दीर्घाणि १०९. जो निर्ग्रन्थ अन्यतीर्थिक अथवा गृहस्थ उत्तरो?-रोमाइं अण्णउत्थिएण वा उत्तरौष्ठरोमाणि अन्ययूथिकेन वा से निर्ग्रन्थी के उत्तरोष्ठ की दीर्घ रोमराजि गारथिएण वा कप्पावेज्ज वा __ अगारस्थितेन वा कल्पयेद् वा को कटवाता है अथवा व्यवस्थित करवाता संठवावेज्ज वा, कप्पावेंतं वा संस्थापयेद् वा, कल्पयन्तं वा है और कटवाने अथवा व्यवस्थित करवाने संठवावेंतं वा सातिज्जति॥ संस्थापयन्तं वा स्वदते।
वाले का अनुमोदन करता है।
११०. जे निग्गंथे निम्गंथीए दीहाई ___ यो निर्ग्रन्थः निर्ग्रन्थ्याः दीर्घाणि
णासा-रोमाइं अण्णउत्थिएण वा नासारोमाणि अन्ययूथिकेन वा गारथिएण वा कप्पावेज्ज वा अगारस्थितेन वा कल्पयेद् वा संठवावेज्ज वा, कप्यावेतं वा __ संस्थापयेद् वा, कल्पयन्तं वा संठवावेंतं वा सातिज्जति।।
संस्थापयन्तं वा स्वदते।
११०. जो निर्ग्रन्थ अन्यतीर्थिक अथवा गृहस्थ से निर्ग्रन्थी के नाक की दीर्घ रोमराजि को कटवाता है अथवा व्यवस्थित करवाता है और कटवाने अथवा व्यवस्थित करवाने वाले का अनुमोदन करता है।
अक्षिपत्र-पद
अच्छि -पत्त-पदं
अक्षिपत्र-पदम् १११. जे निग्गंथे निग्गंथीए दीहाई यो निर्ग्रन्थः निर्ग्रन्थ्याः दीर्घाणि
m टीहाट यो निर्ग्रन्थः निर्ग्रन्थ्याः दीर्घाणि अच्छि-पत्ताई अण्णउत्थिएण वा अक्षिपत्राणि अन्ययूथिकेन वा गारथिएण वा कप्यावेज्ज वा अगारस्थितेन वा कल्पयेद् वा संठवावेज्ज वा, कप्पावेंतं वा संस्थापयेद् वा, कल्पयन्तं वा संठवावेंतं वा सातिज्जति॥ संस्थापयन्तं वा स्वदते।
१११. जो निर्ग्रन्थ अन्यतीर्थिक अथवा गृहस्थ
से निर्ग्रन्थी के दीर्घ अक्षिपत्रों को कटवाता है अथवा व्यवस्थित करवाता है और कटवाने अथवा व्यवस्थित करवाने वाले का अनुमोदन करता है।
अच्छि -पदं ११२. जे निग्गंथे निग्गंथीए अच्छीणि
अक्षि-पदम् यो निर्ग्रन्थः निर्ग्रन्थ्याः
अक्षि-पद अक्षिणी ११२. जो निर्ग्रन्थ अन्यतीर्थिक अथवा गृहस्थ