Book Title: Nisihajjhayanam
Author(s): Tulsi Acharya, Mahapragya Acharya, Mahashraman Acharya, Srutayashashreeji Sadhvi
Publisher: Jain Vishva Bharati
View full book text
________________
१९२
उद्देशक ९ : सूत्र २४-२८
निसीहज्झयणं २४. जे भिक्खू रणो खत्तियाणं यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां २४. अश्वदमक (अश्वशिक्षक) अथवा मुदियाणं मुद्धाभिसित्ताणं असणं वा मूर्धाभिषिक्तानाम् अशनं वा पानं वा खाद्यं हस्तिदमक-मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय पाणं वा खाइमं वा साइमं वा परस्स वा स्वाद्यं वा परस्मै निस्सृष्टं प्रतिगृह्णाति, राजा के द्वारा इनके लिए प्रदत्त अशन, पान, णीहडं पडिग्गाहेति, पडिग्गाहेंतं वा प्रतिगृहन्तं वा स्वदते, तद्यथा- खाद्य अथवा स्वाद्य को जो भिक्षु ग्रहण सातिज्जति, तं जहा-आसदमगाण अश्वदमकेभ्यः वा हस्तिदमकेभ्यः वा। करता है अथवा ग्रहण करने वाले का वा हत्थिदमगाण वा॥
अनुमोदन करता है।
२५. जे भिक्खू रणो खत्तियाणं यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां २५. अश्वमेंठ अथवा हस्तिमेंठ-मूर्धाभिषिक्त
मुदियाणं मुद्धाभिसित्ताणं असणं वा मूर्धाभिषिक्तानाम् अशनं वा पानं वा शुद्धवंशीय क्षत्रिय राजा के द्वारा इनके लिए पाणं वा खाइमं वा साइमं वा परस्स खाद्यं वा स्वाद्यं वा पस्मै निस्सृष्टं प्रदत्त अशन, पान, खाद्य अथवा स्वाद्य को णीहडं पडिग्गाहेति, पडिग्गाहेंतं वा प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते, जो भिक्षु ग्रहण करता है अथवा ग्रहण करने सातिज्जति, तंजहा-आसमिठाण वा तद्यथा-अश्व मिठाण' वा हस्ति मिठाण' वाले का अनुमोदन करता है। हत्थिमिठाण वा।
वा।
२६. जे भिक्खू रणो खत्तियाणं यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां २६. अश्वारोही अथवा हस्त्यारोही
मुदियाणं मुद्धाभिसित्ताणं असणं वा मूर्धाभिषिक्तानाम् अशनं वा पानं वा (गजारोही)-मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय पाणं वा खाइमं वा साइमं वा परस्स खाद्यं वा स्वाद्यं वा परस्मै निस्सृष्टं राजा के द्वारा इनके लिए प्रदत्त अशन, पान, णीहडं पडिग्गाहेति, पडिग्गाहेंतं वा प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते, खाद्य अथवा स्वाद्य को जो भिक्षु ग्रहण सातिज्जति, तं जहा-आसारोहाण वा तद्यथा-अश्वारोहेभ्यः वा हस्त्यारोहेभ्यः करता है अथवा ग्रहण करने वाले का हत्थिआरोहाण वा॥ वा।
अनुमोदन करता है।
२७. जे भिक्खू रणो खत्तियाणं यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मुदियाणं मुद्धाभिसित्ताणं असणं वा मूर्धाभिषिक्तानाम् अशनं वा पानं वा पाणं वा खाइमं वा साइमं वा परस्स खाद्यं वा स्वाद्यं वा परस्मै निस्सृष्टं णीहडं पडिग्गाहेति, पडिग्गाहेंतं वा __ प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते, सातिज्जति, तं जहा-सत्थाहाणं वा तद्यथा-शस्त्राहेभ्यः वा संवाहेभ्यः वा संवाहाण वा अब्भंगाण वा उव्वट्टाण अभ्यञ्जकेभ्यः वा उद्वर्तकेभ्यः वा वा मज्जावयाण वा मंडावयाण वा मज्जापकेभ्यः वा मंडकेभ्यः वा छत्तग्गहाण वा चामरम्गहाण वा छत्रग्रहेभ्यः वा चामरग्रहेभ्यः वा हडप्पग्गहाण वा परियट्टम्गहाण वा _ 'हडप्प'ग्रहेभ्यः वा परिवर्तग्रहेभ्यः वा दीवियग्गहाण वा असिग्गहाण वा द्वीपिकग्रहेभ्यः वा असिग्रहेभ्यः वा धणुग्गहाण वा सत्तिग्गहाण वा __धनुर्ग्रहेभ्यः वा शक्तिग्रहेभ्यः वा कोतग्गहाण वा॥
कुन्तग्रहेभ्यः वा।
२७. शस्त्राह, संबाधन करने वाले, अभ्यंगन
करने वाले, उद्वर्तन करने वाले, मज्जन (स्नान) करवाने वाले, मंडित (आभूषित) करने वाले, छत्र रखने वाले, चामर डुलाने वाले, हडप्प (आभरण-पेटिका) रखने वाले अर्थात् आभरण पहनाने वाले, वस्त्र परिवर्तन करवाने वाले, दीपिका रखने वाले, तलवार धारण करने वाले, धनुष धारण करने वाले, शक्ति धारण करने वाले अथवा भाला धारण करने वाले–मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा के द्वारा इनके लिए प्रदत्त अशन, पान, खाद्य अथवा स्वाद्य को जो भिक्षु ग्रहण करता है अथवा ग्रहण करने वाले का अनुमोदन करता है।
२८. जे भिक्खू रणो खत्तियाणं __यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां २८. वर्षधर, कंचुकी, द्वारपाल अथवा मुदियाणं मुद्धाभिसित्ताणं असणं वा मूर्धाभिषिक्तानाम् अशनं वा पानं वा खाद्यं दंडारक्षिक-मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय पाणं वा खाइमं वा साइमं वा परस्स वा स्वाद्यं वा परस्मै निस्सृष्टं प्रतिगृह्णाति, राजा के द्वारा इनके लिए प्रदत्त अशन, पान,