Book Title: Nisihajjhayanam
Author(s): Tulsi Acharya, Mahapragya Acharya, Mahashraman Acharya, Srutayashashreeji Sadhvi
Publisher: Jain Vishva Bharati
View full book text
________________
२४१
निसीहज्झयणं
उद्देशक ११ : सूत्र ९०-९३ ९०. जे भिक्खू अचेले सचेलयाणं यो भिक्षुः अचेलः सचेलकानां मध्ये ९०. जो अचेल भिक्षु सचेल संयतियों के मध्य मज्झे संवसति, संवसंतं वा संवसति, संवसन्तं वा स्वदते।
संवास करता है अथवा संवास करने वाले सातिज्जति॥
का अनुमोदन करता है।
, ९१. जे भिक्खू अचेले अचेलयाणं यो भिक्षुः अचेलः अचेलकानां मध्ये ९१. जो अचेल भिक्षु अचेल संयतियों के मध्य मज्झे संवसति, संवसंतं वा संवसति, संवसन्तं वा स्वदते ।
संवास करता है अथवा संवास करने वाले सातिज्जति॥
का अनुमोदन करता है।
पारियासिय-पदं
परिवासित-पदम् ९२. जे भिक्खू पारियासियं पिप्पलिं वा यो भिक्षुः परिवासितं पिप्पलिं वा पिप्पलिचुण्णं वा सिंगबेरं वा पिप्पलिचूर्णं वा शृंगबेरं वा शृंगबेरचूर्णं वा सिंगबेरचुण्णं वा बिलं वा लोणं । विडं वा लवणम् उद्भिदं वा लवणम् उब्भियं वा लोणं आहारेति, आहारेंतं आहरति, आहरन्तं वा स्वदते। वा सातिज्जति॥
परिवासित-पद ९२. जो भिक्षु परिवासित पीपल, पीपल का
चूर्ण, सोंठ, सोंठ का चूर्ण, बिडलवण अथवा उद्भिज लवण का आहार करता है (खाता है) अथवा आहार करने वाले का अनुमोदन करता है।
बालमरण-पदं
बालमरण-पदम्
बालमरण-पद
९३. जे भिक्खू गिरिपडणाणि वा यो भिक्षुः गिरिपतनानि वा मरुपतनानि ९३. जो भिक्षु गिरिपतन, मरुपतन, भृगुपतन,
मरुपडणाणि वा भिगुपडणाणि वा वा भृगुपतनानि वा तरुपतनानि वा तरुपतन, गिरिप्रस्कंदन, मरुप्रस्कंदन, तरुपडणाणि वा गिरिपक्खंदणाणि गिरिप्रस्कन्दनानि वा मरुप्रस्कन्दनानि वा भृगुप्रस्कंदन, तरुप्रस्कंदन, जलप्रवेश, वा मरुपक्खंदणाणि वा भृगुप्रस्कन्दनानि वा तरुप्रस्कन्दनानि वा । ज्वलनप्रवेश,
जलप्रस्कंदन, भिगुपक्खंदणाणि वा तरुपक्खंद- जलप्रवेशानि वा ज्वलनप्रवेशानि वा ज्वलनप्रस्कंदन, विषभक्षण, शस्त्रोत्पाटन, णाणि वा जलपवेसाणि वा जलप्रस्कन्दनानि वा ज्वलनप्रस्कन्दनानि वलयमरण, वशार्तमरण, तद्भवमरण, जलणपवेसाणि वा जलपक्खंद- वा विषभक्षणानि वा शस्त्रावपाटनानि वा अन्तःशल्यमरण, वैहायसमरण, णाणि वा जलणपक्खंदणाणि वा वलयमरणानि वा वशार्त्तमरणानि वा गृद्धपृष्ठमरण अथवा अन्य उसी प्रकार के विसभक्खणाणि वा सत्थोपाडणाणि तद्भतमरणानि वा अन्तःशल्यमरणानि बालमरण की प्रशंसा करता है अथवा वा वलयमरणाणि वा वसट्टमरणाणि वा वैहायसमरणानि वा गृध्रपृष्ठानि वा प्रशंसा करने वाले का अनुमोदन करता वा तब्भवमरणाणि वा अंतोसल्ल- अन्यतराणि वा तथाप्रकाराणि मरणाणि वा वेहाणसमरणाणि वा बालमरणानि प्रशंसति, प्रशंसन्तं वा गिद्धपट्ठाणि वा अण्णयराणि वा स्वदते । तहप्पगाराणि बालमरणाणि पसंसति, पसंसंतं वा सातिज्जतितं सेवमाणे आवज्जइ चाउम्मासियं ___ तत्सेवमानः आपद्यते चातुर्मासिकं -इनका आसेवन करने वाले भिक्षु को परिहारट्ठाणं अणुग्घातियं॥ परिहारस्थानम् अनुद्घातिकम्।
अनुद्घातिक चातुर्मासिक (गुरु चौमासी) प्रायश्चित्त प्राप्त होता है।