Book Title: Nisihajjhayanam
Author(s): Tulsi Acharya, Mahapragya Acharya, Mahashraman Acharya, Srutayashashreeji Sadhvi
Publisher: Jain Vishva Bharati
View full book text
________________
निसीहज्झयणं
णगरपहाणि वा खेडपहाणि वा कब्बडपहाणि वा मडंबपहाणि वा दोणमुहपहाणि वा पट्टणपहाणि वा आगरपहाणि वा संबाहपहाणि वा सण्णिवेसपहाणि वा चक्खुदंसणपडियाए अभिसंधारेति, अभिसंधारेंतं वा सातिज्जति॥
२५७ खेटपथान् वा कर्बटपथान् वा मडंबपथान् वा द्रोणमुखपथान् वा पत्तनपथान् वा आकरपथान् वा संबाधपथान् वा सन्निवेशपथान् वा चक्षुर्दर्शनप्रतिज्ञया अभिसंधारयति, अभिसंधारयन्तं वा स्वदते ।
उद्देशक १२ : सूत्र २४-२८ कर्बटपथ, मडंबपथ, द्रोणमुखपथ, पत्तनपथ, आकरपथ, संबाधपथ अथवा सन्निवेशपथ को आंख से देखने की प्रतिज्ञा से जाने का संकल्प करता है अथवा संकल्प करने वाले का अनुमोदन करता है।
२४. जे भिक्खू आसकरणाणि वा हत्थिकरणाणि वा उट्टकरणाणि वा गोणकरणाणि वा महिसकरणाणि वा सूकरकरणाणि वा चक्खुदंसण- पडियाए अभिसंधारेति, अभिसंधारेतं वा सातिज्जति॥
यो भिक्षुः अश्वकरणानि वा हस्तिकरणानि वा उष्ट्रकरणानि वा गोकरणानि वा महिषकरणानि वा शूकरकरणानि वा चक्षुर्दर्शनप्रतिज्ञया अभिसंधारयति, अभिसंधारयन्तं वा स्वदते।
२४. जो भिक्षु अश्वकरण, हस्तिकरण,
उष्ट्रकरण, गौकरण, महिषकरण अथवा शूकरकरण को आंख से देखने की प्रतिज्ञा से जाने का संकल्प करता है अथवा संकल्प करने वाले का अनुमोदन करता है।
२५. जे भिक्खू आसजुद्धाणि वा यो भिक्षुः अश्वयुद्धानि वा हस्तियुद्धानि
हत्थिजुद्धाणि वा उट्टजुद्धाणि वा वा उष्ट्रयुद्धानि वा गोयुद्धानि वा गोणजुद्धाणि वा महिसजुद्धाणि वा महिषयुद्धानि वा शूकरयुद्धानि वा सूकरजुद्धाणि वा चक्खुदंसण- चक्षुर्दर्शनप्रतिज्ञया अभिसंधारयति, पडियाए अभिसंधारेति, अभिसंधारेंतं अभिसंधारयन्तं वा स्वदते। वा सातिज्जति॥
२५. जो भिक्षु अश्वयुद्ध, हस्तियुद्ध, उष्ट्रयुद्ध, गौयुद्ध (वृषभयुद्ध), महिषयुद्ध अथवा शूकरयुद्ध को आंख से देखने की प्रतिज्ञा से जाने का संकल्प करता है अथवा संकल्प करने वाले का अनुमोदन करता है।
२६. जे भिक्खू उज्जूहियाठाणाणि वा यो भिक्षुः ‘उज्जुहिया'स्थानानि वा २६. जो भिक्षु उज्जुहिया स्थान, हययूथिका हयजूहियाठाणाणि वा गयजूहिया- हययूथिकास्थानानि वा गजयूथिका- स्थान अथवा गजयूथिका स्थान को आंख ठाणाणि वा चक्खुदंसणपडियाए स्थानानि वा चक्षुर्दर्शनप्रतिज्ञया से देखने की प्रतिज्ञा से जाने का संकल्प अभिसंधारेति, अभिसंधारेंतं वा । अभिसंधारयति, अभिसंधारयन्तं वा करता है अथवा संकल्प करने वाले का सातिज्जति॥ स्वदते।
अनुमोदन करता है।
२७. जे भिक्खू अभिसेयठाणाणि वा यो भिक्षुः अभिषेकस्थानानि वा २७. जो भिक्षु अभिषेक स्थान, आख्यायिकाअक्खाइयठाणाणि वा आख्यायिकास्थानानि
वा स्थान, मानोन्मान स्थान अथवा आहत माणुम्माणियठाणाणि वा महयाहय- मानोन्मानिकस्थानानि वा महदाहत- नाट्यों, गीतों तथा कुशल वादक के द्वारा णट्ट-गीय-वादिय-तंती-तल-ताल- नृत्य-गीत-वादित्र-तंत्री-तल-ताल- बजाए हुए वादित्र, तंत्री, तल, ताल और तुडिय-पडुप्पवाइयठाणाणि वा त्रुटित-पटुप्रवादितस्थानानि वा त्रुटित की ध्वनि वाले स्थान को आंख से चक्खुदंसणपडियाए अभिसंधारेति, चक्षुर्दर्शनप्रतिज्ञया अभिसंधारयति, देखने की प्रतिज्ञा से जाने का संकल्प करता अभिसंधारेंतं वा सातिज्जति॥ अभिसंधारयन्तं वा स्वदते।
है अथवा संकल्प करने वाले का अनुमोदन करता है।
२८.जे भिक्खू डिंबाणि वा डमराणि वा
खाराणि वा वेराणि वा महाजुद्धाणि
यो भिक्षुः डिम्बानि वा डमराणि वा क्षाराणि वा वैराणि वा महायुद्धानि वा
२८. जो भिक्षु डिंब, डमर, खार, वैर, महायुद्ध,
महासंग्राम, कलह अथवा कोलाहल को