Book Title: Nisihajjhayanam
Author(s): Tulsi Acharya, Mahapragya Acharya, Mahashraman Acharya, Srutayashashreeji Sadhvi
Publisher: Jain Vishva Bharati
View full book text
________________
उद्देशक ११ : सूत्र ४-६
मुत्तापायाणि वा कायपायाणि वा दंतपायाणि वा सिंगपायाणि वा चम्मपायाणि वा सेलपायाणि वा चेलपायाणि वा अंकपायाणि वा संखपायाणि वा वरपायाणि वा परिभुंजति, परिभुंजंतं सातिज्जति ॥
वा
पाय- बंधण-पदं
४. जे भिक्खू अयबंधणाणि वा कंसबंधणाणि वा तंबबंधणाणि वा तउयबंधणाणि वा सुवण्णबंधणाणि वा रुप्पबंधणाणि वा जायरूवबंधणाणि वा हारपुडबंधणाणि वा मणिबंधणाणि वा मुत्ताबंधणाणि वा कायबंधणाणि वा दंतबंधणाणि वा सिंगबंधणाणि वा चम्मबंधणाणि वा सेलबंधणाणि वा चेलबंधणाणि वा अंकबंधणाणि वा संखबंधणाणि वा वइरबंधणाणि वा करेति, करेंतं वा सातिज्जति ॥
५. जे भिक्खू अयबंधणाणि वा कंसबंधणाणि वा तंबबंधणाणि वा तयबंधणाणि वा सुवण्णबंधणाणि वा रुप्पबंधणाणि वा जायरूवबंधणाणि वा हारपुडबंधणाणि वा मणिबंधणाणि वा मुत्ताबंधणाणि वा कायबंधणाणि वा दंतबंधणाणि वा सिंगबंधणाणि वा चम्मबंधणाणि वा सेलबंधणाणि वा चेलबंधणाणि वा अंकबंधणाणि वा संखबंधणाणि वा वइरबंधणाणि वा धरेति, धरेंतं वा सातिज्जति ॥
६. जे भिक्खू अयबंधणाणि वा कंसबंधणाणि वा तंबबंधणाणि वा तयबंधणाणि वा सुवण्णबंधणाणि वा रुपबंधणाणि वा
२२६
मुक्तापात्राणि वा काचपात्राणि वा दन्तपात्राणि वा श्रृंगपात्राणि वा चर्मपात्राणि वा शैलपात्राणि वा चेलपात्राणि वा अंकपात्राणि वा शंखपात्राणि वा वज्रपात्राणि वा परिभुङ्क्ते, परिभुञ्जानं वा स्वदते ।
पात्रबंधन-पदम्
यो भिक्षुः अयोबन्धनानि वा कांस्यबंधनानि वा ताम्रबंधनानि वा त्रपुकबन्धानानि वा सुवर्णबन्धनानि वा रूप्यबन्धनानि वा जातरूपबन्धनानि वा हारपुटबंधनानि वा मणिबंधनानि वा मुक्ताबन्धनानि वा काचबन्धनानि वा दन्तबन्धनानि वा श्रृंगबन्धनानि वा चर्मबन्धनानि वा शैलबन्धनानि वा चेलबन्धनानि वा अंकबन्धनानि वा शंखबन्धनानि वा वज्रबन्धनानि वा करोति, कुर्वन्तं वा स्वदते ।
यो भिक्षुः अयोबन्धनानि वा कांस्यबन्धनानि वा ताम्रबन्धनानि वा त्रपुकबन्धनानि वा सुवर्णबन्धनानि वा रूप्यबन्धनानि वा जातरूपबन्धनानि वा हारपुटबन्धनानि वा मणिबन्धानि वा मुक्ताबन्धनानि वा काचबन्धनानि वा दन्तबन्धनानि वा श्रृंगबन्धनानि वा चर्मबन्धनानि वा शैलबन्धनानि वा चेलबन्धनानि वा अंकबन्धनानि वा शंखबन्धनानि वा वज्रबन्धानानि वा धरति, धरन्तं वा स्वदते ।
६. यो भिक्षुः अयोबन्धनानि वा कांस्यबन्धनानि वा ताम्रबन्धनानि वा त्रपुकबन्धनानि वा सुवर्णबन्धनानि वा रूप्यबन्धनानि वा जातरूपबन्धनानि वा
निसीहज्झयणं
शंखपात्र अथवा वज्रपात्र का परिभोग करता है अथवा परिभोग करने वाले का अनुमोदन करता है।
पात्रबन्धन-पद
४. जो भिक्षु लोहबंधन, कांस्यबन्धन, ताम्रबन्धन, त्रपुबन्धन, स्वर्णबन्धन, रुप्यबन्धन, जातरूपबन्धन, हारपुटबन्धन, मणिबन्धन, मुक्ताबन्धन, कांचबन्धन, दंतबन्धन, श्रृंगबन्धन, चर्मबन्धन, शैलबन्धन, चेलबन्धन, अंकबन्धन, शंखबन्धन अथवा वज्रबन्धन से युक्त पात्र का निर्माण करता है अथवा निर्माण करने वाले का अनुमोदन करता है।
५. जो भिक्षु लोहबंधन, कांस्यबन्धन, ताम्रबन्धन, त्रपुबन्धन, स्वर्णबन्धन, रुप्यबन्धन, जातरूपबन्धन, हारपुटबन्धन, मणिबन्धन, मुक्ताबन्धन, कांचबन्धन, दंतबन्धन, श्रृंगबन्धन, चर्मबन्धन, शैलबन्धन, चेलबन्धन, अंकबन्धन, शंखबन्धन अथवा वज्रबन्धन से युक्त पात्र को धारण करता है अथवा धारण करने वाले का अनुमोदन करता है।
६. जो भिक्षु लोहबंधन, कांस्यबन्धन, ताम्रबन्धन, त्रपुबन्धन, स्वर्णबन्धन,
रुप्यबन्धन, जातरूपबन्धन, हारपुटबन्धन, मणिबन्धन, मुक्ताबन्धन, कांचबन्धन,