Book Title: Nayvimarsh Dwatrinshika
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
अन्वय :
'यद् वचने सर्वे नयाः विभान्ति, तस्मै श्रीवीरदेवाय नमः अस्तु । सम्यक्तरमात्मनीनम् तत् नयवादशास्त्रं संक्षेपतः व्याख्यामि' इत्यन्वयः ।
व्याख्या :
यद् वचने यत् प्रभोः वचने प्रवचने धर्मदेशनायां सर्वे नयाः समग्रनयभेदानां निरूपणस्वरूपं विभान्ति विकासमायान्ति द्योतयति समग्र नयस्वरूपं सर्वज्ञानां तीर्थङ्कराणां प्रवचनेषु विभान्ति इत्यर्थः । तस्मै एतद् स्वरूपयुक्ताय श्रीवीर देवाय श्रीवर्द्धमानस्वामिजिनेन्द्राय देवाधिदेवाय नमः नमस्कारं श्रस्तु विदधामीति ।
सम्यक्तरमात्मनीनम् सम्यक्तरं आत्मनीनम् सम्यग् दर्शन-ज्ञान-चारित्र ेभ्यः ग्रात्मनीनं आत्मोपगतं तत् नयवादशास्त्रं नैगम-संग्रह-व्यवहार - ऋजुसूत्र - शब्द- समभिरूढञ्च एवंभूतादि सप्तनयानां स्वरूपं संक्षेपतः संक्षिप्य व्याख्यामि वर्णयामीति । इदं इन्द्रवज्रावृत्तम् ।
तल्लक्षणमाह
'स्यादिन्द्रवज्रा यदि तौ जगौ गः ।'
पद्यानुवाद :
जिनके वचन में शोभते हैं नयों सर्वे स्नेह से, ऐसे प्रभु श्रीवीर को वन्दन करू प्रति भाव से । उसी प्रभु के नयवाद को संक्षेप से व्याख्या करूँ, नयविमर्श भावानुवाद भी निज हितार्थे मैं कहूँ ॥ १ ॥
नयविमर्शद्वात्रिंशिका - २

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110