Book Title: Nayvimarsh Dwatrinshika
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
पदकादिभूतः ( सम्भवः एवंभूतनयः ) ' इत्यन्वयः ।
व्याख्या :
समीक्षात्मिका मतिः जिज्ञासया ईहावधारणादिपरम्परायां सूक्ष्मदृष्ट्या चिन्तयेत् चेत् व्युत्पत्तिभेदेन अर्थभेदं भवति तर्हि कस्मिन् अपि शब्दे विग्रहार्थो यदा व्युत्पत्त्या तस्यार्थं विश्लेषयेत् वा विग्रहार्थो क्रियते तर्हि एव तत्र व सोऽस्तु सः अर्थः अस्तु जाघटयते व्युत्पत्तौ एवं सोऽर्थः जाघटयते स्वीक्रियते अर्थात् मन्यते । एक पर्यायाभिधेयं वस्तु स्वकीयं कार्यं कुर्वाणः व्यवह्रियते । निजविग्रहाप्तं एकपर्यायाभिधेयं विग्रहेण प्राप्तं निजार्थः स्वार्थं कुर्वन्तः सैव जानाति स्वकीयं कार्यं करोति ।।१७।।
पद्यानुवाद :
ļ
[ भुजङ्गप्रयातम्वृत्तम् ] किसी वस्तु को विग्रहों से विभेदे, मिले अर्थ स्वीकार्य होता वही है । सुव्युत्पत्तिजन्यार्थ सत्ता सही है, नयैवं सदा भूत शब्दः यही है || १७ |
भावानुवाद :
समभिरूढ़ नय प्रत्येक शब्दपर्याय का व्युत्पत्तिजन्य अर्थ, भिन्न-भिन्न मानता है, किन्तु एवंभूतनय उससे भी
नयविमर्शद्वात्रिंशिका - ४५

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110