Book Title: Nayvimarsh Dwatrinshika
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 85
________________ तेषां पट्टधरः सोऽहं, 'सुशीलसूरि' नामत: । जिनोत्तमादि शिष्याणां, नयज्ञानाय हेतवे ॥२७।। (५) द्विसहस्रत्रयोत्रिंशत्तमे वैक्रमिके वरे। माघे शुक्ला त्रयोदश्यां; मेदपाटे बुधे दिने ।।२८।। करेडाख्ये शुभे तीर्थे, अञ्जनस्य विधिः कृता। पार्वादिजिनबिम्बानां, प्रतिष्ठायाः महोत्सवे ।।२६।। (७) रचितञ्च कृता भाषा, गद्य - पद्यान्वयान्विताः । नयविमर्शग्रन्थोऽयं, सर्वेषां तत्त्वज्ञानदः ॥३०॥ नयविमर्शद्वात्रिशिका-६४

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110