________________
सौ-सौ भेद होते हैं । कुल नैगमादि सातों नयों के सात सौ [७००] भेद होते हैं ।
श्री जिनभद्रगणि क्षमाश्रमणजी महाराज ने भी विशेषावश्यक में ऐसा ही कहा हैएक्केक्को य सयविहो सत्त नयसया हवंति एमेव ।।
[विशेषा०, २२६४] अर्थात्-एक-एक नय के सौ-सौ भेद होने से नयों के कुल सात सौ भेद होते हैं ॥१६॥ .
[ २० ] मतान्तरे नयानां पञ्चैव भेदाः -
[ उपजातिवृत्तम् ] शब्दानयाद् यो परवर्तिनौ स्तः,
तो शब्द अन्तर्भवतो मतेन। नयाऽस्तु पञ्चैव तदात्मभेदैः,
भवन्ति ते पञ्चशती भिदोऽत्र ॥२०॥
अन्वय :
'शब्दान्नयाद् यो परवतिनौ स्तः, तौ शब्द अन्तर्भवतः मतेन, तदात्म भेदैः नयाः तु पञ्चैव भवन्ति, ते अत्र पञ्चशती भिदः (भवन्ति)' इत्यन्वयः ।
नयविमर्शद्वात्रिशिका-५२