Book Title: Nayvimarsh Dwatrinshika
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 79
________________ यन्ति । यथा 'अनन्तधर्मात्मके वस्तुन्येकधर्मोन्नयनं नयः' इति नयचक्रसारग्रन्थे कथितम् । अतः श्रीजिनभद्रगणिक्षमाश्रमणेनोक्तमस्ति जावंतो वयरणपहा तावंतो वा नया विसद्दामो । ते चेव य पर समया सम्मत्तं समुदिया सव्वे ।। __ [विशेषा., २२६५]" यावन्तो वचनप्रकारास्तावन्तो नयाः सन्ति तथा यावन्तो नया भवन्ति ते सर्वे एकान्तनिश्चयवत्त्वेन अन्यदर्शनरूपा भवन्ति । किन्तु यदा ते समुदिताः जायन्ते तदा एकान्तनिश्चयेन रहिता 'स्यात्' शब्दयुक्तत्वेन हेतुना सम्यक् जायते । अतः श्रीवीतरागदेवस्य स्तुतिकार प्राचार्यः स्तौति. "उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः ।" 'हे नाथ ! यथा समुद्र इतस्ततः समागत्य सर्वा मद्यो मिलन्ति तथैव भगवति सर्वदर्शन धारा आगत्य मिलन्ति ।' परस्परविरुद्धा भवन्तोऽपि नया एकत्र भवितुमर्हन्ति सम्यक्त्वभावं प्राप्नुवन्ति । परस्परविरोधिनां नयानां समक्षे जैनदर्शनमपि तेषामेकान्तरूपविरोधहेतु निरस्यति तदा ते सम्यक्त्वं भजन्ते । श्रीविशेषावश्यकग्रन्थे कथितमपि नयविमर्शद्वात्रिंशिका-५८

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110