Book Title: Nayvimarsh Dwatrinshika
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
व्याख्या:
परिमलोपमभावसमन्वितैः परिमलस्य उपमायाः भावाः परिमलोपमभावाः, परिमलोपभावैः समन्वितः परिमलोपमभावसमन्वितः तैः परिमलोपमभावसमन्वितैः सुगन्धोपमभावयुतैः नयविमर्शवचः नयानां विमर्शः नयविमर्शः नयविमशरूपवचः नयविमर्शवचः नयार्थकवचः एव सुमनोऽक्षतैः वचः स्वरूपाणि सुमनानि कसुमानि च तैः पुष्पाक्षतैः जिनवरं जिनेषु वरं जिनवरं जिनश्रेष्ठं तीर्थङ्करदेवं चरम अन्तिम परमं सर्वोत्कृष्टं प्रभु श्रोवर्द्ध मानं श्रीमहावीरं परमात्मानं सूरि सुशीलः वै प्राचार्यः सुशीलसूरिः वै एव विनयतः विनयेन युक्तः अर्चति पूजति ।
अर्थात्-नयविमर्शरूपाक्षतपुष्पवचोभिः सुशीलसूरिः चरमतीर्थङ्करं वर्द्धमानं महावीरप्रभु विनयतः अर्चति ।।
पद्यानुवाद :
[ द्रुतविलम्बित छंद ] परिमलोपमभाव सभी भरे, नयविमर्श स्वरूप सुपुष्प से। सुवच अक्षत सूरि सुशील ले, नत हुए प्रभुवीर तवार्चने ॥२३॥
नयविमर्शद्वात्रिंशिका-६१

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110