Book Title: Nayvimarsh Dwatrinshika
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir
View full book text
________________
व्यञ्जनावग्रह का व्यवहार करने वाली सब मान्यताएँ हो जाती हैं । यह एवंभूत नय की विशेषता है ।।१७।।
[ १८ ] व्यतिरेकदृष्टान्तेनास्य दृढ़ीकररणम्
[ उपजातिवृत्तम् ]
स्वविग्रहाद् भिन्नमथास्ति वस्तु,
शब्दे न यत्रास्य घटेत भावः । तदा पटे किं न घटप्रयोगो,
वो भूयते तद् वद हे सुविज्ञ ! ॥१८॥
अन्वय :
'हे सुविज्ञ ! स्व विग्रहाद् भिन्न वस्तु अस्ति, शब्दे अस्य भावः न घटेत, तदा पटे किं न घटः प्रयोगो भूयते, तद् वद व भूयते' इत्यन्वयः ।
व्याख्या :
'हे सुविज्ञ ! हे सुमते ! स्वविग्रहाद् शब्दस्य विग्रहाद् यथा ग्राहरणार्थं घटः इति विग्रहाद् भिन्नं वस्तु पदार्थ: प्रस्ति इति मन्यते शब्दे अस्य भावः न घटेत तहिं किं घटशब्दस्यार्थे पटशब्दस्य प्रयोगः नैवानुचितः, तथा पटशब्दस्यार्थे घटशब्दस्य प्रयोगोऽपि भवितुं शक्यते । तद् वद एवंभूतनय एव वः अस्मत् कृते भूयते ? किं न स्वीक्रियते ?
नयविमर्शद्वात्रिंशिका - ४७

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110