________________
परन्तु लोक में ऐसा नहीं माना जाता । अर्थात् एवंभूतनय तो 'सेव्यते इति सेवकः' तथा 'आच्छाद्यते अनेन इति पट:' ही स्वीकार करता है, अन्यथा नहीं। __इस तरह व्यतिरेकी दृष्टान्त द्वारा एवंभूतनय को दृढ किया है ।।१८।।
[ १६ ] क्रमशो नयानां वैशिष्टयम्
[ उपजातिवृत्तम् ] सप्ताप्यमी सन्ति नया विशुध्दाः, .
यथोत्तरं चैषु परो विशिष्टः । एकैकरूपस्य शतं प्रभेदाः, । तस्मान् नयाः सप्तशतानि सन्ति ॥9॥ अन्वय : ___ 'चैषु यथोत्तरं परो विशिष्ट: अमी सप्त अपि नयाः विशुद्धाः एकैकरूपस्य शतं प्रभेदाः तस्मात् नयाः सप्त शतानि सन्ति' इत्यन्वयः ।
व्याख्या :
चैषु च एषु सप्तसु नयेषु यथोत्तरं परो पूर्वपूर्वापेक्षयोत्तरो नयः विशिष्ट: वैशिष्टय धार्यमाणः अमी प्रसिद्धाः सप्त संख्यकाः नयाः सिद्धान्ताः विशुद्धाः विशिष्ट
नयविमर्शद्वात्रिशिका-४६