Book Title: Nayvimarsh Dwatrinshika
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 70
________________ परन्तु लोक में ऐसा नहीं माना जाता । अर्थात् एवंभूतनय तो 'सेव्यते इति सेवकः' तथा 'आच्छाद्यते अनेन इति पट:' ही स्वीकार करता है, अन्यथा नहीं। __इस तरह व्यतिरेकी दृष्टान्त द्वारा एवंभूतनय को दृढ किया है ।।१८।। [ १६ ] क्रमशो नयानां वैशिष्टयम् [ उपजातिवृत्तम् ] सप्ताप्यमी सन्ति नया विशुध्दाः, . यथोत्तरं चैषु परो विशिष्टः । एकैकरूपस्य शतं प्रभेदाः, । तस्मान् नयाः सप्तशतानि सन्ति ॥9॥ अन्वय : ___ 'चैषु यथोत्तरं परो विशिष्ट: अमी सप्त अपि नयाः विशुद्धाः एकैकरूपस्य शतं प्रभेदाः तस्मात् नयाः सप्त शतानि सन्ति' इत्यन्वयः । व्याख्या : चैषु च एषु सप्तसु नयेषु यथोत्तरं परो पूर्वपूर्वापेक्षयोत्तरो नयः विशिष्ट: वैशिष्टय धार्यमाणः अमी प्रसिद्धाः सप्त संख्यकाः नयाः सिद्धान्ताः विशुद्धाः विशिष्ट नयविमर्शद्वात्रिशिका-४६

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110