Book Title: Nayvimarsh Dwatrinshika
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 63
________________ [ १६ ] व्यतिरेकदृष्टान्तेनास्य पुष्टिकरणम् [ उपजातिवृत्तम् ] तदर्थ, स्वकीयपर्यायपदे न मन्यते भिन्नमहो तदा तु । घटे पटे क्वापि समस्य सर्वै रापतिरित्यर्थ समानतायाः ॥१६॥ अन्वय : 'स्वकीय पर्यायपदे तदर्थं ग्रहो ! भिन्न न मन्यते तदा तु, घटे पटे क्वापि समस्य सर्वैः समानतायाः श्रापत्तिः इत्यर्थ: । ' इत्यन्वयः । व्याख्या : यदि स्वकीयपर्यायपदे स्वकीयान्यपर्यायशब्दे तदर्थं तद् अर्थं पर्यायं ज्ञातु ग्रहो ! यदि भिन्न ं न मन्यते व्युत्पत्त्या पर्यायभिन्नता न स्वीक्रियते अर्थात् पर्यायभेदेऽपि वस्तुनः भेदः न भवेत् तर्हि तु घटे पटे घटपटादिषु क्वापि कस्मिन् प्रपि पर्याये समस्य समानार्थस्य कृते सर्वैः शब्दपर्यायैः समानताया: समानपर्यायस्य श्रापत्तिः (पर्याय भिन्नत्वे अर्थ भिन्नग्रहणे अनापत्तिः) । अर्थाद् भिन्नभिन्नपर्यायेषु अपि कुम्भ - पटादिषु अपि भिन्नपर्याययोः भेदः न स्यात् । नयविमर्शद्वात्रिंशिका - ४२

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110