________________
[ १६ ]
व्यतिरेकदृष्टान्तेनास्य पुष्टिकरणम्
[ उपजातिवृत्तम् ] तदर्थ,
स्वकीयपर्यायपदे
न मन्यते भिन्नमहो तदा तु ।
घटे पटे क्वापि समस्य सर्वै
रापतिरित्यर्थ समानतायाः ॥१६॥
अन्वय :
'स्वकीय पर्यायपदे तदर्थं ग्रहो ! भिन्न न मन्यते तदा तु, घटे पटे क्वापि समस्य सर्वैः समानतायाः श्रापत्तिः इत्यर्थ: । ' इत्यन्वयः ।
व्याख्या :
यदि स्वकीयपर्यायपदे स्वकीयान्यपर्यायशब्दे तदर्थं तद् अर्थं पर्यायं ज्ञातु ग्रहो ! यदि भिन्न ं न मन्यते व्युत्पत्त्या पर्यायभिन्नता न स्वीक्रियते अर्थात् पर्यायभेदेऽपि वस्तुनः भेदः न भवेत् तर्हि तु घटे पटे घटपटादिषु क्वापि कस्मिन् प्रपि पर्याये समस्य समानार्थस्य कृते सर्वैः शब्दपर्यायैः समानताया: समानपर्यायस्य श्रापत्तिः (पर्याय भिन्नत्वे अर्थ भिन्नग्रहणे अनापत्तिः) । अर्थाद् भिन्नभिन्नपर्यायेषु अपि कुम्भ - पटादिषु अपि भिन्नपर्याययोः भेदः न स्यात् ।
नयविमर्शद्वात्रिंशिका - ४२