Book Title: Nayvimarsh Dwatrinshika
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 40
________________ [७ ] संग्रहनयस्य दृष्टान्तद्वारास्पष्टीकरणम् [ उपजातिवृत्तम् ] वनस्पति यो नहि बुध्यतेऽत्र, बुध्येत निम्बामवटान् कथं सः। हस्ते लिवरी नरखमण्डलानि, न हस्ततो वस्तु विभिन्नमस्ति ॥७॥ अन्वय : 'यः अत्र वनस्पति नहि बुध्यते, सः निम्बाम्रवटान् कथं बुध्येत । हस्ते अङ्गलिः वा नखमण्डलानि हस्ततः विभिन्न वस्तु न अस्ति' इत्यन्वयः । व्याख्या : यथा यः जनः अत्र अस्मिन् जगति वनस्पति पादपादीनि उत्पद्यमानानि उद्भिदानि न हि नैव बुध्यते नैव जानाति सः अज्ञः निम्बाम्रवटान निम्बश्चाम्रश्च वटश्च निम्बाम्रवटास्तान् निम्बाम्रवटान् निम्बं कटुरसयुक्त प्रानं अम्लमधुरफलं वट वडलाभिधं विशालकाययुक्त एतादृशी विशेषदृष्टया भेदं कथं केन प्रकारेण बुध्येत जानीयात् अर्थात् तस्य एतादृशं वैशिष्टय ज्ञानं नव वर्तते । वा विभाषा हस्ते करमध्ये अनामिकादि पञ्चाङ्ग ल्यः तथा नखमण्डलानि करुरहानि हस्ततः हस्तात् विभिन्न पृथक् नयविमर्शद्वात्रिंशिका-१६

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110