________________
अन्वय :
'अथ
क्रमशः
नैगम - संग्रह - व्यवहार ऋजुसूत्रनामतः शब्दः, पश्चात् समभिरूढः, सप्तम नय एवंभूत नामास्ति'
इत्यन्वयः ।
व्याख्या :
अथ नयानां भेदाः कथ्यन्ते । नयानां सप्तभेदाः सन्ति । तन्नामानि ग्रह
प्रथमो नैगमनयः, द्वितीयः संग्रहनयः, तृतीयो व्यवहारनयः, चतुर्थः ऋजुसूत्रनयः, पञ्चमः शब्दनयः, तत्पश्चात् षष्ठः समभिरूढनयः, सप्तमः एवंभूतनयश्चेति । एतानि नयस्य नामधेयानि सन्ति ।
पद्यानुवाद :
[ हरिगीतिवृत्तम् ]
प्रथम नंगम द्वितीय संग्रह तृतीय व्यवहार है, चतुर्थ ऋजुसूत्रनय तथा पंचम ही शब्दनय है । षष्ठतम नय समभिरूढ़ सप्तम और एवंभूत है, क्रमयुक्त ये सात नय सिद्धान्त में सुप्रसिद्ध हैं ।। २ ॥ भावानुवाद :
नयवाद का विषय प्रतिगहन है । उसके भेद के विषय में समर्थ विद्वान् श्रीजिनभद्रगणिक्षमाश्रमणजी महाराज ने
नयविमर्शद्वात्रिंशिका-५