Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयापनमा समितीत समतो गोषणा। a विषयः पत्र-पतिः सामान्यतः कालहेतुतायाः प्रागभावसमवायिकारणविधया स्वभावनियतिहेतुतायाश्च प्रवादस्य संग्रहनयाभिप्रायेणैव समर्थनं शक्यमिति / 238 देशतया कालतया चैकस्यैव हेतुत्वं लाघवादिति संग्रहमतमयुक्तमित्येवम्भूतनयाभिप्रायेण तादृगवस्थं तथाभव्यत्व मेव ताहशतत्तत्कार्यजनकम् / 376 1 239 उक्तातिविशेषकार्यकारणभावेऽसिद्धसाध्य विशेषार्थ साधनविशेषे प्रवृत्त्यनुपपत्त्याशङ्काया निराकरणम्, तत्र कार्यकारणभावो व्याप्तिविशेषः, स च सामान्यतो विशेषतश्च, तत्र क्वचिद्दुर्घहत्वेन विशेषव्याप्तेरनुमित्यप्रयोजकतया सामान्यावच्छिन्नव्याप्यन्तरप्रहो यथा कारणं, तथा सामान्यावच्छेदेन कारणताग्रहः प्रवृत्त्यर्थमिति / 376 3 - 240 प्रतिव्यक्ति विशेषकारणत्वे गङ्गशोपा. ध्यायसम्मतिः / . 377 4 241 तत्तद्यक्तिविशेषावच्छिन्नकार्यकारणभावे ऋजुसूत्रनयस्य प्रवृत्तिः सामान्यावच्छिन्नकार्यकारणभाव व्यवहारस्य च प्रवृत्तिः, "जो तुलसाहणाणमित्याद्यागमोपपत्तितो ___ व्यवहारे पुरुषकार-दण्डादीनामपि हेतुत्वमिष्टमिति / 377 5 24. सकलनयदृष्ट्या सिद्धान्तनिदा पञ्च कारणी सर्वत्र संगता, तत्र " कालो सहावणियई" इति सम्मतिगाथा प्रमाणीकृता / 143 तथाभव्यत्वकारणेनकेनेवोपपत्तौ तदि- . .. तरकारणानामन्यवासिद्धिरित्याशहाया निराकरणम् , तत्र "जं जहा अग. क्या" इति भगवचनयमम्बयः, तवापदेन सर्वकारणोपसंग्रहब / / 374 / अकः विषयः पत्र-पतिः 244 उक्कार्थे "तह भब्वतं" इत्यादि हरिभद्रसूर्युक्तपद्यद्वयसंवादः। 378 8 245 सर्वत्र कार्ये देव-पुरुषकारोभयव्यापारे किश्चिद्वजन्य किश्चित् पुरुषकारजन्यमिति विभागस्य कथमुपपत्तिरिति प्रश्नप्रतिविधानं, तद्यवस्था द्वात्रिंशिका प्रकरणादौ मयैव कृतेति दर्शितम् / 378 11 246 उक्तविभागे यथा जन्यतावच्छेदक जातिसार्थादिदोषो न भवति तथा प्रश्नोत्तराभ्यां भावितम्, तत्र "जो दिव्वेण" इत्यादि हरिभद्रसूरिपद्यद्वय मुपदर्शितम् / 247 यत्र भोजकादृष्टेन भोजनं भोक्त व्यापार विनवोपनामितं तत्र भोकृ. यस्नस्यानुत्कटोऽपि क इव व्यापार इति प्रश्नस्य प्रतिविधानं, तत्र "पुष्वकयं कम्मं चिय" इत्यादि हरिभद्रसरिपद्यद्वयं प्रमाणतयोपनिबद, स्वस्य तद्याख्यानं च स्वकृताध्यात्ममतपरी क्षायामिति / 248 पञ्चकारणीनये हेतुद्वयनये वा दैववत् * पुरुषकारस्य कार्यमानहेतुत्वान्मोक्षेऽपि हेतुत्वमिति निगमितम्। 181 4 249 पुरुषकारश्च प्रन्थिभेदानन्तरं देवं साधित्वा / स्वातन्त्र्येण प्रवर्तमानो अमुझोमोक्षं जन यति, तेन चारित्रक्रियामा व्यभिचारोपदर्शनेन युक्त्यन्तरेण च न मोक्षोपायवादो ज्यायानिति परमतस्य निरसनं पुरुषकारविशेषस्य वियतहेतुलम्यव. स्थापपनेन / 381 5 250 पूर्व निर्गुणस्य सतः सम्यक्त्वादिप्राप्तौ किं तदनन्तरं नानाविधगुणोपायान्वे षणेनेति मतस्य निराकरणम्। 282 2 / 251 सकलशिष्टेकवाक्यतया यम-नियमादौ

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 282