Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 21
________________ 368 नयामृततरङ्गिणी सरजिवीतरनिया समतो गयोपदेशः / अकः विषयः पत्र-पतिः H विषयः पत्र-पहिः 218 अनुमानस्य प्रामाण्ये तत एव शब्दस्य 227 नव्यनैयायिकमते वह्नौ तेजस्वेन प्रामाण्यसिद्धावप्यनुमान एव तस्यान्त कारणत्वं घणुकात्मकवहौ तृणत्वादिना र्भाव इति वैशेषिकमतं सम्यग् निरुच्य कारणत्वमित्युपदर्शितम् / .. .. 372 . शब्दस्य प्रमाणान्तरत्वव्यवस्थापनेन 228 क्वचिदेकान्तेन क्वचिच्च विकल्पेन कारतत्प्रतिक्षेपप्रतिपादकः कुसुमाजला णत्वमित्याद्युपसंहृतम् / 372 2 वुदयनप्रन्थ उल्लिखितः। 229 अनुपायवादो न श्रेयानित्येवं नैया२१९ तत्रान्यामिताकाडानिर्वचनमनेकप्रकार ... यिकमतमुपसंहृतम् / 372 मपाकृत्य स्वाभिमतमाकासास्वरूपं निष्ट 230 प्रक्रान्तविषये जैनमतस्योपदर्शनं, तत्र कितम् / 368 12 तन्तोरेव पटो न कपालादेरिति कुत / 22. प्रत्यक्षमेवैकं प्रमाणमित्यभ्युपगच्छतश्चार्वा इति प्रश्ने स्वभावादेवेति यदुत्तरं तत्र कस्य मतमुपपाद्य तत्प्रतिक्षेप्रपरः कुसु. प्रश्नोत्तरे किं हेतुविषये इत्यादि विकल्पमाजलावुदयनग्रन्थ उदृद्धितः / 369 24 चतुष्टयस्य दूषितत्वम् / .. 3 221 अवच्छेदकरूपानुपस्थितौ कथमवच्छेद्य 231 तत्तत्प्रकारकेश्वरेच्छाज्ञानरूपायानियतेकारणताग्रह इति प्रश्नस्य प्रतिविधानम्। 37. . ___र्नियामकत्वं निराकृतम् / 373 2 222 अन्वय-व्यतिरेकग्रहाप्रकारतृणादिजन्य 232 स्वभावः स्वहेतुस्तस्मात् प्रतिनियतधर्मावहिगतवैजात्यत्रयेण गौरवकरण कार्य वच्छिनोत्पाद इत्येव स्वभावादेवेत्यस्याओं त्वकल्पनं नोचितं किन्तु लघुभूतया जैनानां समुचित इति स्पष्टीकरणम् / 343 तृणारणिमण्येतत्त्रितयानुगतशक्त्यैकयैव 233 अयमेव च जैनानां तथामव्यत्वहेतुता. तृणादीनां कारणत्वकल्पनं युक्तमिति वादः, तदनभ्युपगमे तीर्थकरसिद्धादिप्रश्नप्रतिविधानम् / 370 8 कार्यभेदोपपादनमशक्यमिति / 373 5 223 तृणादेः फूत्कारादिसहकारिनियमोप तथाभब्यत्वस्य कार्यतावच्छेदकत्वे चैत्रापत्तये तृणफूत्कारादिसंयोगेष्वेव शक्ति बलोकितमैत्रनिर्मितनीलेतरघटत्वादिनारिति शङ्काया निराकरणम् / 371 2 ऽर्थसमाजसिद्धेनापि कार्यता स्यादि२२४ वहौ जातिभेदस्यानुमविकत्वेन तत्तद त्याशङ्काया इष्टापत्त्या परिहारः। 373 7 वच्छिन्ने तृणत्वादिना कारणत्वमित्यु 235 घटत्वाद्यवच्छेदेन दण्डादिकार्यत्वस्यादयनमतं वहित्वावच्छिन्ने विलक्षणोष्ण भ्युपगमेन प्रवृत्यादिव्यवहारस्योपपत्तिः, स्पर्शवत्तेजः कारणमिति नव्यमतं च परेणाप्यर्थसमाजसिद्धेन स्वाव्यवहितो. दर्शितम्। 371 5 तरानुमितित्वादिना परामर्शादिकार्य- . 225 उदयनाचार्यमतस्य सम्यगवगतये कुसु. ताऽभ्युपगम्यत इति / 374 1 माजलौ तद्न्य उल्लिखितः 371 24 236 धारावाहिकस्थले कार्यककालत्वनिरा२२६ वह्नित्वावच्छिन्ने विलक्षणोष्णस्पर्शवत्तेजः साय कालस्य तत्तत्क्षणत्वेन कार्यककारणमिति प्राचीननैयायिकमतमेवं देश्यनिरासाय देशस्य तत्तद्देशत्वेन च भवितुमर्हतीत्यर्थोपोद्वलनायोदयनप्रन्थ कारणताऽपि स्वीकार्येति / 375 उदृङ्कितः, मूलप्रन्थे उपस्थितविरोध 237 कालधर्मानुप्रवेशेन ऋजुसूत्रनयेन स्वापपरिहाराय छेदपाठभेदाद्याश्रयणं च। 371 34 नियत्योापारस्यावश्यास्वीकरणीयत्वं, 234

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 282