Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 19
________________ नामृततरङ्गिनी-तरणियां समगमयोपदेशः। विषयः पत्र-पतिः महाभूतानि, तत्र मूलप्रकृतिरविकृति रितीश्वरकृष्णकारिका प्रमाणम् / 348 2 178 एतेषां स्पष्टीकरणं, प्रकृतेः क्रियमाणा नीति गीतावचनसंवादश्च / 349 3 179 एतन्मतखण्डनपरं नैयायिकानां मत मुपदर्शितम् / 180 साबप-वेदान्तदर्शनयोर्मन्तव्यसाम्येन भेदबीजाभावाद् विभिन्ननयप्रकृतिकत्वं न युक्तमित्यभिप्रायकाशकापरं द्वादशोत्तर शततमपद्यम् / 181 आत्मनो निर्लेपत्व-निर्गुणत्व-विभु- . त्वानि, अध्यासाद् व्यवहारश्च मत. द्वयेऽप्युपपादितः। 182 वेदान्तदर्शनेऽशुद्धत्वं साङ्ख्यदर्शने शुद्धत्वमित्याशक्तुिरभिप्रायान्तरस्या वेदकं त्रयोदशोत्तरशततमपद्यं, तत्र सायमते आत्मनः कर्तृत्वं प्रातिभासिकं, वेदान्तिमते तद्यावहारिक मनिर्वाच्यमिति भावितम् / 183 चतुर्दशोत्तरशततमपद्यावतरणे सत्का. र्यवादित्वेन साङ्ख्यस्य न व्यवहारा नुरोधित्वमिति दर्शितम् / 352 1 184 नैगमनयेऽनुत्पत्तिपक्षो नियुक्तौ दर्शि तोऽनुत्पत्तिस्वीकर्तृसालयमतं नैगमप्रकृतिकं, ततो वेदान्ति-साङ्ख्यदर्शनयोः सङ्ग्रह-व्यवहारता सम्मतिदर्शिता न युक्तति शङ्कितुरभिप्राया वेदकं चतुर्दशोत्तरशततमपद्यम् / 353 3 185 उक्तशङ्कासमाधानपरे पञ्चदशोत्तरशत तमषोडशोत्तरशततमपद्ये, तत्र वेदान्तमुख्यसिद्धान्ते दृष्टि सृष्टिवादे स्वप्नोपमं विश्वमिति व्यवहारलेशोऽपि नास्ति, साहायशास्त्रे च नानात्मव्यवस्था व्यवहारत इत्यभिप्रायेण सम्मतावुक्तविवेकः। .353 11 अहः विषयः पत्र-पति 186 क्रमेणोक्तपययोाख्यानं पद्योफस्पष्टीकरणरूपम् / 353 15 187 शुद्धाशुद्धनैगमनयप्रकृतिकं न किञ्चि न्मतं, तस्य हि सङ्ग्रह-व्यवहारयोरेवान्तर्भाव इत्युपदर्शक सप्तदशोत्तर शततमपद्यम् / 188 संग्रह-व्यवहारनयाभ्यां पृथग्व्यवस्था पितमपि वैशेषिकदर्शनमन्योऽन्यनिरपेक्षतया स्वमतामहतो मिथ्यात्वमित्या वेदकमष्टादशोत्तरशततमपद्यम् / 355 12 189 अत्र प्रमाणतया ये वयणिज्जविअप्पेति __ सम्मतिगाथा दर्शिता / 356 3 190 वस्तुमात्रस्य स्वत एव सामान्यविशे.. षणात्मकत्वमित्यत्र स्वतोऽनुवृत्तिव्यतिवृत्तिमाज इत्यन्ययोगव्यवच्छेदद्वात्रिं. शिकापद्यं संवादकमुपदर्शितम् / 191 स्वतन्त्रद्रव्यपर्यायोभयविषयकत्वेन नैगमनयो भिन्नस्ततश्च वैशेषिकनयप्रादुर्भाव इत्युपदर्शकमेकोनविंशत्युत्तर शततमपद्यम् / 192 सौत्रान्तिक-वैभाषिक-योगाचार-माध्य मिका बौद्धा ऋजुसूत्र-शब्दसमभिरूढेवम्भूतनयेभ्यः संजाता इत्युपदर्शक विंशत्युत्तरशततमपद्यम् / 358 1 193 सौत्रान्तिकादीनां चतुर्णा विषयभेदोप दर्शनेन स्वरूपभेदोपदर्शकं 'अर्थो ज्ञानसमन्वित' इति पद्यमुपदर्शितम् / 358 6 194 वैभाषिकस्य शब्दनयपक्षपातित्वं योगाचार-माध्यमिकयोः समभिरूढैव- . म्भूतपक्षवर्तित्वं निष्टङ्कितम् / 358 1 195 व्याकरण साहित्यादिशास्त्रस्य विस्तरो नयसंयोगजः, आदित एव तत्प्रवृत्तौ नानानयविवक्षाया उपजीवनात्, मीमांसकमतस्यापि तथात्वं निर्णीत:..... मेकविंशत्युत्तरशततमपद्येन / 359 3 / /

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 282