Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरनिणी तरङ्गिणीतरविमा समबहतो गयोपदेशः / विषयः पत्र-पतिः अकः विपयः पत्र-पतिः मननं-निदिध्यासनं चैतत्रिकं श्रवणा. . चैतन्यात्मकत्वैरुपपादयितुं न शक्या, . दिकम् / सर्वत्र दोषसम्भवादिति प्रश्नः। 341 2 158 श्रवणादीनां त्रयाणां क्रमेण लक्षणा.. 169 अत्र तत्त्वज्ञानोपलक्षितं चैतन्यमेवान्युपदर्शितानि / ____336 1 ज्ञाननिवृत्तिरिति केषाश्चित् समाधानस्य 159 उकत्रयाणां मध्ये श्रवणं प्रधान तत्त्व. निराकरणम् / 342 2 शाने श्रवणस्य प्राधान्ये हेतुरावेदितो 17. अज्ञानस्य ध्वंसो न निवृत्तिः, किन्त्वविधिश्चात्र नियमाख्य उपपादितः / 336 3 त्यन्ताभाव एवेति प्रतिविधानम् / 342 6 160 श्रवणस्य कर्तव्यत्वावेदकं तत्स्वरूपः 171 तत्राज्ञानात्यन्ताभावबोधात्मकत्व. लक्षणावेदकं पञ्चदशीपद्यकदम्बक. बाधव्यतिरेकेण नास्त्येव तत्त्वज्ञानस्य मुल्लिखितम्। - 336 14 साध्यम्, अत्र तत्त्वमस्यादिवाक्यो११ विधि-नियम-परिसङ्ख्यानां लक्षणोप त्थमिति पद्यसंवादः। दर्शकं विधिरत्यन्तमप्राप्ताविति पद्य 172 बाधस्त्वधिष्ठानात्मक एव तत्रेच्छामुक्तिम् / 337 14 प्रयत्नयोः पुरुषार्थत्वस्य चोपपादनम् / 343 5 162 अभ्यस्तं श्रवणादि तत्त्वज्ञानहेतुः, 173 वेदान्तिनो मुख्यसिद्धान्ते दृष्टिसृष्टि- तद्वान् पुरुषधौरेयस्तत्त्वमसीत्यादि . . वाक्यार्थविशुद्धं प्रत्यगभिन्नं परमा वादे श्रवणादिपरिपाकजन्मना, ज्ञानेस्मानं साक्षात्करोतीति दर्शितम्। 338 नाज्ञानादिबाधः कथमिति प्रश्नं युक्ति 2 163 तत्त्वं पदयोः सामानाधिकरण्यं न गौणं.... निराकरणोपेतमुपन्यस्य तत्प्रतिविधाननोपासनार्थ, न बाधीयं, किन्तु विशे मपि युक्त्या दर्शितम् / 343 8 षण-विशेष्यभावप्रतीत्यनन्तरं लक्षण 174 शब्दब्रह्माद्वैतवादिमतं वेदान्तिमतं च याऽखण्डब्रह्मप्रतीतिस्तत्रेति। 338 5 शुद्धद्रव्यास्तिकप्रकृतिक पर्यायार्थिक१६४ पदद्वयेऽपि लक्षणेयं जहदजहतीति। 339 4 नययुक्तिभिः खण्डनीयं स्याद्वादेऽव.१६५ चैतन्याद्वैतान्यथानुपपत्त्या प्रपञ्चस्य तारणीयं चेति। 347 3 पारमार्थिकत्वाभाव इति शङ्का-समा 175 अशुद्धद्रव्यार्थिकव्यवहाराख्यनयप्रकृ. धानाभ्यां व्यवस्थापितम् / तिकं चेतनाचेतनद्रव्यानन्तरपर्याया१६६ उत्पन्नमात्रस्यैवोकात्मज्ञानस्यानन्त वेदकं साङ्ख्यदर्शनमित्यर्थिकैकादशो. जन्मार्जितकर्मराशिविनाशकत्वम्, त्तरशततमपद्यम् / 347 5 तदानीं प्रारब्धकर्माविनाशान देह. 176 तन्मतप्रदर्शनं तत्र चिद्रूपः पुरुषः / नाशः, प्रारब्धकर्मप्रतिबन्धानाज्ञान कारणत्व-कार्यत्वजन्यधर्माश्रयत्वनाशः, तस्यामवस्थायामात्मा जीव. शून्यः कूटस्थनित्यः, बुद्धिगतन्मुक इति गीयते। धर्माणां तत्रारोपः। 10 जीवन्मुक्तस्य सतः प्रारब्धकर्मक्षये 177 प्रकृतिरचतन परिणामिन्यादिकारणं, - सशक्तिकनिरवशेषाज्ञाननिवृत्ती परम तस्याः प्रथमः परिणामो बुद्धिः, तस्या मुक्तिरिति / 341 1 एव धर्माधर्मादयो धर्माः, ततोऽह- 168 बज्ञाननिवृत्तिः सत्वासत्व-सदसत्त्व * द्वारः, तस्मात् पञ्चतन्मात्राण्यकादअम्बवानिर्वचनीयत्वपञ्चमप्रकारख.... . शेन्द्रियाणि, पञ्चतन्मात्रेभ्यः पञ्च u .

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 282