Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 16
________________ नयामततरश्मिी-सरशिलातरजिम्यो समतो गयोपदेशः / 15 - सास विषयः .. पत्र-पतिः प्रतिपादकं त्र्युत्तरशततमपद्यं तद्याख्यानं च / 288 5 116 उक्ताहार्यारोपकारणेच्छाजनकविधि जन्यज्ञानविषयप्रतिष्ठाबोधकविधिवाक्यानां फलवत्त्वत आध्यात्मिकाभासानां मतं वक्ष्यमाणं तिरस्कृतं भवतीत्युपदर्शकं चतुरुत्तरशततमपद्यम् / 290 4 शाश्वतप्रतिमार्चने प्रतिष्ठाद्यनपेक्षायां तत्रैव तस्याः फले व्यभिचारेणाशाश्वाता पूजायां प्रतिष्ठितं पूजये. दिति, अप्रतिष्ठितं न पूजयेदिति विधिनिषेधौ न सम्भवत इत्याध्यात्मिका. भासमतस्योपदर्शकं पञ्चोत्तरशततम. पद्यम् / , 290 12 118 ज्ञानविधिप्राधान्यमाश्रित्य शाश्वता शाश्वतार्चासु पूजादिविषयोऽपि विभेदेन व्यवस्थिता इत्येवमुक्तमतनिरासहेतोरुपदर्शक षडुत्तरशततमपद्य तद्विवरणं च। 2915 119 स्थापनायाः समहनयेऽप्यतिरिक्त निक्षेपतयाऽवश्यस्वीकर्तव्यत्वमुपसंहृतम् / 292 7 120 नाम्ना व्यवहारवत् स्थापनयाऽपि व्यवहारो भवतीति स्थापना व्यवहारो नाभ्युपगच्छतीत्यर्द्धजरतीयं केषाश्चिदाचार्याणां मतं न युकं संग्रहे स्थापनासाधकयुक्तिनिकरस्यात्रापि भावा दित्युपदर्शकं सप्तोत्तरशततमपद्यम् / 293 1 121 ऋजुसूत्रो द्रव्यनिक्षेपं नाभ्युपगच्छती त्यभ्युपगन्तृभिर्नव्यतार्किकैव्यावश्यक सूत्रवचनव्याख्यानं कथं कर्तुं शक्य... मित्युपदर्शकमष्टोत्तरशततमपद्यम् / 293 1 122 उचाया निक्षेप-नययोजनाया निग मनपरं नवोत्तरशततमपद्यम् / 294 2 123 दर्शन-बयनेजनाप्ररूपणे ब्रह्मवादिदर्शनं अहः विषयः पत्र-पतिः शुद्धद्रव्यार्थिकप्रभवं, तत्रैके ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति, अन्ये, चित्सन्मात्रमित्युपदर्शकंदशोत्तरशततमपद्यम् / 294 6 124 तत्र प्रथममते संवादकतयोपदर्शितस्य " अनादिनिधनं ब्रह्मेति भर्तहरिकृत वाक्यपदीयगतस्यार्थ उपदर्शितः। 294 11 125 तन्मते शब्द एव जगतस्तत्त्वमित्यत्रानुमानं दर्शितम् / 297 7 126 प्रमाणं चिदात्मकमेवानुभूयते, इति न तत्र शब्दरूपत्वं सियतीसाशाऽपाकृता, तत्र व्यवहारे आश्रयणीयस्य साकारस्य ज्ञानस्य वागरूपता विनाअसम्भवे "वाग्रपता चेत्" इति भर्तृहरिपक्षतया प्रमाणमुपदर्शितम् / 296 , 127 एतन्मतावलम्बनेन वैयाकरणः प्रति. पादितस्य शब्दार्थयोरमेदसम्बन्धस्य , युक्तत्वं व्यवस्थापितम् / 296 128 संग्रहनयप्रसूतशब्दब्रह्माद्वैतविचारेऽर्षस्य शब्दात्मकत्वे शब्दानुभवस्य साक्षित्व मुपपादितं निगमितं / 297 7 129 चाक्षुषज्ञानमभिलापासंस्पृष्टमर्थ विषयी। करोतीति शब्दभिन्नोऽर्थ इति परवादिशङ्कापाकरणम् , तत्र यथा विशुद्ध माकाशमिति हरिपद्यद्वयसंवादः / 298 2 130 व्यवहारसत्यस्य प्रामारामादिप्रपश्च स्याविद्यासहायशब्दब्रह्मोपादानकत्वाविद्या-तन्मूलकप्रपञ्चविममेऽवशिष्टं शुद्ध शब्दब्रह्मैव मोक्ष इत्युपसंहतम् / 298 9 131 चित्सन्मात्रं ब्रह्मैव तत्त्वं, तदेवा निर्वचनीयस्य जगत उपादानमित्यर्थ ब्रह्मवादिवेदान्तिमतस्योपवर्णनम् / 299 4 2 तस्यैकस्यैव ब्रह्मणोऽज्ञातरूपोपाधितो जीवेश्वरविभागो विश्वप्रतिविम्बभावावलम्बनेनोपपादितः / 299 5 / 133 अज्ञानं त्वनाद्यनिर्वचनीयमायाऽविद्यादि

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 282