Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 15
________________ नयापुलतानीन्तरविणातमियोलो भयोषणा / विषयः पत्र-पक्षिः बरः विषयः पत्र-पतिः तन्मतमुपन्यस्य तरसण्डनप्रतिपादक 106 उत्कटतरदोषे स्थाप्यस्थापकभावना न . त्रिनवतितमपचं तयाख्यानं च / 272 3 भवतीति द्रव्यलिङ्गिनि स्थापना न 98 नाम्ना संग्रहेण स्थापनां नेच्छति सङ्ग्रह-. निष्कृष्टस्थापनालक्षणा कलिता, तत्र पूर्वनय इत्यभ्युपगन्तृमतप्रदर्शकं चतु. पक्ष-समाधानाभ्यामुपोद्वलिका वन्दननवतितमपचं तथाख्यानं च। 273 6 नियुक्तिगाथा: व्याख्योपेता उपदर्शिताः। 279 99 इन्द्रपदलक्षमाविषयत्वं नामेन्द्रत्वं नाम 107 शङ्काशेषनिराकरणार्या आवश्यके वन्द. स्थापना साधारणमित्युपपादकं पञ्च नकनियुक्तौ "जह सावजा किरिया" नवतितमपद्यं तद्विवरणं च / 204 4 इत्याद्याः पञ्चगाथा उपदर्शिताः / 282 4. 100 उक्तमतं भाष्ये दूषितं नम्नोक्कदिशा 108 उक्तदिशा स्थापनास्थले सावद्यकर्माभावद्रव्यनिक्षेपस्यापि सङ्ग्रह-प्रसङ्गादित्युपदर्शकं षण्णवतितमपद्यम् / वद्विशेष्यगुणसङ्करूपत्वेन भावस्य निर्जरा२७५ 3 हेतुत्वं, तच्चायुक्तमित्याद्याशङ्काया 101 द्रव्यस्य भाववृत्तिताप्रयोजकसम्बन्धः निराकरणम् / . 28 282 1. परिणामित्वं, नाम्नस्तु वाच्यवाचक 1.9 “सयं कारियाइ" इत्यादिपूजाविधि. भाव इति भेदो नामेन्द्रे भावावाच विंशिकावचनपर्यालोचनेन प्रतिमायाकेऽसम्भवदुक्तिक इत्युपदर्शक सप्तनवतितमपद्यम् / मभीष्टप्रदत्वमाशङ्कयापाकृतम् / 284 4. 102 नामनिक्षेपपदार्थताघटकलक्षणाविशे 11. प्रतिष्ठाविधिना स्वात्मन्येव परात्मनषणीभूतः सम्बन्धः परिणामित्वभिन्नो स्तास्थ्यतदजनत्वरूपा समापत्तिरेव . यदि द्रव्यनिक्षेपव्यावृत्तये इष्टस्तदा स्थापना, बिम्बे सोपचारादिति पक्षा.. साम्यादिभिन्नोऽपि सः स्थापना. न्तरप्रतिपादकं द्वयुत्तरशततमपद्यं तद्वि. व्यावृत्तये स्वीक्रियतामित्यभिप्रायकमष्ट वरणं च। . 2854 नवतितमपद्यं तद्विवरणं च / 276 / / 111 उक्तार्थे भवति च खलु प्रतिष्ठेति 103 श्रुतोक्तमनुल्याभिप्रायसम्बन्धस्य ___प्राचीनपद्यद्वयसंवादो दर्शितः। 286 , स्थापनानियामकत्वे नाम्नि नातिप्रसा 112 व्युत्तरशततमपद्यावतरणं, तत्र यजइत्यभिप्रायकं नवनवतितमद्यं विवरणे मानागतादृष्टस्य प्रतिष्ठाफलत्वेऽभ्युस्थापनाया निष्कृपलक्षणं च / 277 5 पगते दोषोपदर्शनम् / 286 . 104 बलवदनिष्टाननुबन्धीष्टसाधनताकतन्त 113 प्रतिष्ठाविधेर्देवतासन्निधानस्य स्वाभेदगुणस्मृतिजनकसंस्कारोबोधनलक्षण स्वीयत्वादिज्ञानतदाहितसंस्काररूपस्यो प्रयोजनविशेषस्य स्थापनालक्षणे निवे. त्पादात् फलोत्पत्तिरिति कस्यचिन्मतं . शत एवाहत्प्रतिमायामहतो धीरिव दूषितं, तत्र 'मुक्त्यादौ तत्त्वेनेत्यादिद्रव्यलिजिनि स्थापनया न भावसाधो प्राचीनपद्यद्वयसंवादः'। 287 4 धीः सिद्धान्ते कीर्तितेत्यभिप्रायकं 114 अत्र गोशोपाध्यायमतमुपन्यस्य शततमपद्यम् / 278 / दूषितम्। 105 द्रव्यलिनिनि स्थापनया भावसाधोधि 115 प्रतिष्ठित प्रत्यभिज्ञया समापन्नस्य योऽभावे हेतूपदर्शकममेकोत्तरशततम भगवत आहार्यारोपतो द्रष्ट्वन्दक . . पद्यं तद्विवरणं च / 278 11 पूजकादीनां धर्मकारणं स्थापनेति

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 282