Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ धन. नयामृततरङ्गिणी-तणीतरणिभ्या समाहतो भयोपदेशः। विषयः पत्र-पतिः विषयः पत्र-पशि रसायनीकृतविषप्रायः कस्यचिद्धित तेषां द्रव्यार्षिकत्वव्याहतिः स्यादित्या- . .. कारित्वेऽपि जगद्धितावहत्वाभावाद् शङ्काया उपवादानपुरस्सरमपाकरणम् / 251 " दिगम्बरस्य निराकृत इत्यशीतितमपये 7. द्रव्याधिक माम-स्थापना-द्रव्यनिक्षेपाः, दर्शितम् / 245 8 पर्यायार्थिके भावनिक्षेप इत्येतन्मता६२ परस्थाने नियोजिता निश्चयनयदेशनो. वष्टम्भकं द्रव्याथें गुणवान् जीवः न्मार्गकारणत्वेन न शोभावहा, अन्य सामायिकम्, पर्यायार्थे तद्गुणः सामा. योग्यं वचो भेषजवद् बालादेन हितमत यिकमित्यावश्यकादिषु. प्रोक्तमिति आदौ नमानां निश्चयोद्माहोऽनर्थावह चतुरशीतितमपद्ये। 2 एव,अत्र षोडशकप्रकरणगाथासंप्रवादः, 71 अत्र द्रव्यपर्यायनययोः शुद्धद्रव्यदिगम्बरप्रश्नप्रतिक्षेपश्चेत्यकाशीतितम पर्यायावेव विषयावित्युपदर्य भाष्यपद्ये / 246 2 कृदभिप्रायमतान्तराभिप्रायावुप. 63 ये ज्ञानमेवास्माकं सर्वा सामग्री संपा वर्णितौ। ___254 11 दयिष्यतीत्यभिमानिनः क्रियाभ्यासे 72 मतान्तरे पर्यायार्थिक एव द्रव्यस्य सीदन्ति ते निश्चयतो निश्चयं न कल्पितस्य विशेषणत्वं, द्रव्यार्थिके तु जानन्ति, अत्र-ओघनियुक्त्याख्यश्रुत. पर्यायस्याकल्पितस्यापि विशेषणत्वं पाठः, उत्तराध्ययनवचनं चेति द्वाशीति युक्तं, तत्समर्थनं नैगमनयानतिरेकतमपद्ये भावितम् / 240 0 दृष्ट्या मलयगिर्यादिभिरुकं, तत एव 64 निक्षेपनययोजनाविचारे भावनिक्षेपः देवसूरिभिरुतं नैगमस्य प्रकारत्रयशब्दनयरिष्टः, अर्थनयैर्नाम-स्थापना मिति / . 255 द्रव्य-भावाश्चत्वारोऽपिनिक्षेपा इष्टाः,वि. 73 प्राचीनमतेऽपि नये विशेषणं कल्पितमालवादे द्रव्यार्थिके नामस्थापना-द्रव्य. मेवेति नियमो नास्तीत्युपपादितम् / 256 4 निक्षेपाः, पर्यायार्थिके भावनिक्षेपः, 74 नयान्तरेण द्रव्यार्थिके नामादित्रयइत्यन्यन्मतं पुरस्कृतमिति श्यशीति मिति निगमय्य भाष्यकारमतेनैव तमपद्ये / 249 11 "णामाइतियं" इत्यस्य "भावं 65 निक्षेपसामान्यलक्षणम् / 249 13 चिय" इत्यनेन सहाविरोधं समर्थ६६ तस्य घटशब्दस्य नामघटे शक्तिरिति यितुमुके पञ्चाशीतितमपद्ये घटोपयोगनामनिक्षेप तथा स्थापनानिक्षेपादाव रूपो भावो द्रव्यार्थिके न सम्मत इति गतत्वादसम्भव इति प्रश्नस्य प्रति त्रयं प्रोक्तमिति स्वोत्प्रेक्षणम्। 257 5 विधानम् / 75 नामनिक्षेपादीनां चतुर्णा विविक- . 67 अनेकार्थनामानुशासनस्य निक्षेपत्व निदर्शनोपदर्शकं षडशीतितमपद्यम् / 258 8 प्रसङ्गाशद्देष्टापत्त्या परिहृता / 250 1 76 नामनिक्षेपलक्षणोपदर्शकं “यवस्तुनो. व्यवहारतो निक्षेपस्य लक्षणान्तरमुप ऽभिधानम्" इति पद्यमुल्लिख्य तदर्थ दर्य तस्यानेकार्थनामानुशासनेन प्रसङ्ग उपवर्णितः। __258 12 इति दर्शितम् / 25.1 77 गङ्गायां घोष इत्यत्र गहातीराके . 69 नैगमादीनां निक्षेपचतुष्टयाभ्युपगन्तृत्वे - गझापदे नामनिक्षेपप्रवृत्तिमपाकृत्यांति

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 282