Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 12
________________ नयामततरङ्गिणी-तरजिलीतरषिम्यां समाहतो मयोपदेशः / विषयः . पत्र-पतिः 43 प्रस्थकदृष्टान्तेन नयानां शुद्धधशुद्धि. विवेचने द्विषष्ठि-त्रिषष्ठि-चतुःषष्ठितमपद्यैर्नेगम-व्यवहारयोरुत्तरोत्तरमुपचाराः शुद्धताभृतो दर्शिताः। 225 2 44 अतिशुद्धौ नैगम-व्यवहारौ प्रस्थक पर्यायवन्तं प्रस्थंकमाहतुः, सङ्गहनयस्तु- आसादितप्रस्थकपर्यायमाकुट्टितनामानं धान्यविशेषमारूढं च प्रस्थ कमाहेति पञ्चषष्ठितमपद्ये। . 226 10 45 सङ्ग्रहमन्तव्यमुपपादितम् / 46 मानं मेयं चर्जुसूत्रस्य प्रस्थकः, शब्द.. : समंभिरूढैवम्भूतानां त्रयाणां शब्द नयानां मते ज्ञकर्तृगताद् भावान्नतिरिक्तः प्रस्थक इत्युपपादितं षट्षष्ठितमे पद्ये / 231 47 वसतिदृष्टान्तेन नंयायां शुद्धयशुद्धि विवेचने सप्तषष्ठितमाष्टषष्ठितमपद्याभ्यां नैगम-व्यवहारो यथोत्तरप्रश्नेषु यथोत्तरशुद्धाशुद्धिः, अतिशुद्धौ तु तो निवसन् वसतीत्याहतुः स्मेति दर्शितम् / / 233 2 48 अत्र प्रश्नप्रतिविधानाभ्यां समालोचना कृता / 49 निराकाङ्कतया वसन् वसतीति न प्रमा णमित्याशङ्कानिवृत्तये तदर्थो दर्शित एकोनसप्ततितमपद्येन / 236 1 50 पाटलिपुत्रादन्यत्र गतस्यापि पाटलि पुत्रवासित्वकथनमौपचारिकमिति सप्त. . तितमपद्ये दर्शितम् / 236 10 5. सङ्ग्रहः संस्तारकारूढ एव वसतिमभ्यु: पैति, ऋजुसूत्रः स्वावगाहकृत्स्वाकाश. . प्रदेशेषु वसतिमभ्युपगच्छतीत्येकसप्तति-... तमपये प्ररूपितम्। 237 5 ....127 तेष्वपि विवक्षितवर्तमानकाल एव न . कालान्तरे इति द्विसप्ततितमपचे व्यव--- स्थापितम्। .. . 2 अङ्कः विषयः पत्र-पतिः 53 शब्द-समभिरूढवम्भूतात्रयः शब्दनयाः / स्वस्मिन् स्ववसतिमभ्युपयन्ति, विचारितेयं दृष्टान्तनययोजनाऽनुयोगद्वारेष्विति त्रिसप्ततितमपद्ये / . 239 2 54 एतेषु नयेषु सूक्ष्मार्थाः शुद्धाः, स्थूलगोचरा अशुद्धाः, व्यवहारे फलतः शुद्धता, न निश्चये इति चतुस्सप्ततितमपद्ये दर्शितम्। 239 10 55 नयानां शुद्धत्वाशुद्धत्वे वह्वल्पविषय भावेन न सम्भवत इति व्यवस्थापितम्। 239 14 56 यत्र क्रियाऽक्रियाफलौचित्यं गुरुशिष्यादि. संगतिश्च सा व्यवहारस्य देशना सम्यक्त्वहेतुर्भवतीति पश्चसप्ततितमपद्ये भावितम् / 240 " 57 यत्र ऋजुसूत्रादौ कुरुतेऽन्यः क्षणो भुङ्क्ते चान्यः क्षण इत्यादिकानिश्चयस्य देशना, सा पुंसां मिथ्यात्वकारणमिति षट्सप्ततितमपद्ये दर्शितम् / 241 2 58 ऐदम्पर्यार्थश्रद्धालक्षणपरिणामे सूक्ष्मा नयाहिताः, उत्सर्गकरुचिलक्षणापरिणामिके, अपवादैकरुचिलक्षणातिपारिणामिके च न हिताः, चक्रिणो भोजनवदल्पोपकारकत्ववहपकारकत्वतः फल तोऽनर्थनिबन्धनमिति सप्तसप्ततितम. पद्ये दर्शितम् / 59 अपक्कघटन्यस्तजलवदपरिणतशिध्ये नय गोचरं रहस्यमित्यष्ठसप्ततितमपद्येदर्शितम् 244 3 60 बहूपकारोद्देशेनैव देशनायाः प्रवृत्तेः सूक्ष्मनयानां च बहनुपकारकत्वात् कालिकश्रुते पृथक्त्वे सर्वेषां नयानां योजनायां नाधिकारः, नये व्युत्पत्तिमिच्छतां शिष्याणां नैगम-सङ्ग्रह-व्यव. हारैः प्रायोऽधिकारः, अत्र प्रमाणं पार. मर्षमिति भावितमकोनाशीतितमपद्ये / 244 6 61 सूत्रोकरीत्युल्लङ्घनस्य कृतान्तकोपा वहत्वेन प्रथमतो निश्चयनयोपन्यासो सात. . . -

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 282