Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समहतो नयोपदेशः / अहः विषयः पत्र-पतिः 23 एवम्भूतस्तु भावस्थितं जीवं कथयति, सिद्ध पुदलादिकं वाऽजीवं कथयतीति षट्चत्वारिंशत्तमपद्ये / 24 एवम्भूतनयस्य मते नोअजीवो जीव एव, नोजीवश्चाजीव एव, देश-प्रदेशौ च न स्तः, अनुयोगद्वारे चेतद्विस्तृतं सप्तचत्वारिंशत्तमपद्ये / 208 / 25 द्रव्यसंग्रहे दिगम्बरोकं निश्चयतो जीवः सिद्ध इति तदुक्कदिशैवम्भूतनयेऽन्यथा प्रथातो निरस्तमित्यष्टचत्वारिंशत्तमपद्ये। 208 . 26 सर्वसंग्रहात्मकनिश्चयनये आत्मत्वमेव जीवत्वमित्यपि दिगम्बराकूतोपवर्णनं सिद्धसाधारण्यं निरस्य न युक्तमित्ये. कोनपञ्चाशत्तमपथे। 2.8 16 27 संसारिसिद्धसाधारणजीवपदार्थाभिधानं नगमाकूतान तु निश्चयत इति पञ्चाशत्तमपये। 21. 3 28 "जीव प्राणधारणे" इति जीवधात्वर्थे भावनिक्षेपात् सिद्धस्यैव जीवत्वं निश्चीयत इति दिगम्बरोकं न युकं, प्रसिद्धोपरोधेन नयान्तरविचारणा यतो. भवतीत्येकपञ्चाशत्तमपद्ये। 210 3 29 यथा शैल्येश्यन्तक्षणे धर्मस्तथा जीवो ऽपि सिद्ध एवेत्यपि न वाच्यं, यतः 'सो उभयक्खयहेऊ ' इति गाथायां फले चिन्ता, इह तु धातुगा चिन्तेति विभावितं द्विपञ्चाशत्तमपद्ये टीकायां च। 212.6 3. नयामृततरङ्गिणीप्रन्थमध्यमङ्गलस्वरूपा श्रीशलेश्वरप्रभुस्तुतिः / 213 10 31 प्रदेश-प्रस्थक-वसतिनिदर्शनेभ्यो नयानां शुद्धयशुद्धी विभावनीये इस्यर्थकं त्रिपञ्चाशत्तमपद्यम् / 214 / 32 धर्मा-ऽधर्मा-ऽऽकाश-जीव-स्कन्ध-तद्दे शानां षण्णां प्रदेशमभ्युपगच्छति नैगमो नय इति चतुःपञ्चाशत्तमपद्ये। 214 6 अहः विषयः पत्रं-पतिः 3 'दासेन मे. खरः क्रीत' इति न्यायात् स्वदेशे स्वाभेदतो धर्मा-ऽधर्माSSकाश-जीव-स्कन्धानां पञ्चाना प्रदेश इति सङ्ग्रहो ब्रूत इति पञ्चपञ्चाशत्तमपथे। 214 10. 34 प्रदेशस्यैकस्य पञ्चवृत्तित्वाभावात् पञ्चानां प्रदेश इति न किन्तु पञ्चविधः प्रदेश इत्याह व्यवहार इति षट्पञ्चाशत्तमपद्ये। 35 सप्तपञ्चाशत्तमाष्टपञ्चाशत्तमपद्ययो र्व्यवहारनयमतं दूषयित्वा प्रदेशभजनी-११६ 2 . यतामृजुसूत्रो ब्रवीति / - 217 3. 36 शब्दनयः [ साम्प्रतनयः] जुसूत्र मतं दूषयित्वा धर्मास्तिकाये प्रदेशो . इति सप्तमीतत्पुरुषेण धर्मास्तिकायश्वासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयेण वा निर्णय करोतीत्येकोनषष्ठितमपथे। 218 3. जीवे स्कन्धे चानन्ते जीवे जीव इति . वा, प्रदेशो नोजीच इति स्कन्धे . स्कन्ध इति वा, प्रदेशो नोस्कन्ध इति शब्दनयः प्राह इति षष्ठितमपद्ये / 120 3 38 समभिरूढनयस्तु धर्मास्तिकाये प्रदेशो... धर्मास्तिकायप्रदेश इत्येवमेवाभ्युपगच्छति, न तु धर्मास्तिकाये प्रदेश इति, एवम्भूतस्तु देश-प्रदेशौ नाभ्यु पगच्छतीत्येकषष्ठितमपद्ये। 121. 4 39 लाघवादेवात्र कर्मधारयमिच्छति सम. . भिरूढ इत्येके आचार्या आहुः। 221 8 40 एतन्मूलकमेव निषादस्थापत्यधिकरणं ___ मीमांसकानामित्युपपाच दर्शितम् / 222, 11 अत्रारुचिप्रदर्शनपरं शब्दनयानुसारिणां . नव्यानां मतमुपदर्शितम् / 223 4 42 एवम्भूतमते देश-प्रदेशकल्पनारहित. मखण्डमेव वस्तु सदित्युपपादितम् / :

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 282