Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ भा . 26. 3 मयायुततरङ्गिणी-सरशिपातरविम्यां समाहतो भयोपदेशः। विषयः पत्र-पतिः अहः.. विषयः . पत्र-पतिः रिकनिक्षेपकल्पनायां निक्षेपे यत्ता 87 भावनिक्षेपलक्षणपरं भावो विवक्षितहानिरित्याशहा “जत्थ य जं ____क्रियेति पद्यं तद्व्याख्यानं च। 266 10 जाणिज्जा" इत्यनुयोगद्वारवचनेन 88 घटोपयोगमात्रात् कथं भावघट इति निक्षेपान्तरकल्पनाया दोषानावहत्वे. प्रश्नप्रतिविधानम् / 266 14 .नापाकृता। 2596 89 एकस्मिन्नपि द्रव्ये आत्मनामाकृति७८ तत्राभिप्रायकी स्थापनैव वैज्ञानिको कारण-कार्यतापुरस्कारेण, नामादि. भावनिक्षेपो वेति कल्पान्तरम्, निक्षेपाश्चत्वारो महाभाष्ये पक्षान्तरण प्रन्थकृता विपश्चितमेतदलकारचूड़ा प्रतिपादिताः। 26. 7 मणिवृत्तौ। 26. 1 90 एतत्प्रतिपादिका " अहवा वत्थु७१ प्रश्न-प्रतिविधानाभ्यां निष्कृष्टनाम भिहाणं" इति महाभाष्यगाथा लक्षणव्यवस्थापनम् / दर्शिता। 267 13 8. स्थापनालक्षणप्रतिपादकं “यत् तु तदर्थ 91 अस्मिन् पक्षे " व्यक्त्याकृतिजातयः ...वियुक्तं". इति पद्यमुलिख्य तदर्थः पदार्थः" इति गौतमसूत्रव्याख्यान- प्रतिपादितः। 261 5 वत् "नाम-स्थापना-द्रव्य-भावतस्त८१ द्रव्यनिक्षेपलक्षणप्रतिपादकं 'भूतस्य न्यासः" इति तत्त्वार्थसूत्र इति सूत्र. भाविनो वा' इति पद्यमुल्लिख्य व्याख्यानमिति दर्शितम् / 268 1 तदर्थों दर्शितः। अप्रज्ञामिधाद्ययोगतो नामादिचतुष्टयस्य 82 द्रव्य-निक्षेपे सम्प्रदायः- द्रव्यघटस्ता वस्तुत्वाम्याप्यत्वाशङ्का यत्राप्रशादिवद् द्विधाऽऽगमतो नोआगमत इत्यादि भिन्नवस्तुस्वं तत्र नामादिचतुष्टय. भावितम् / . . 262 5 मिति व्याप्तेरुपगमेन वारणीयेत्यष्टा 83 अनुपयोगो द्रव्यमित्यस्य निष्कर्षः, शीतितमपये एकोननवतितमपद्ये / चोक्त--- नोभागमतो द्रव्यघटो शरीर-भव्य व्याप्तिरनुयोगद्वारनिश्चितेति / . 268 8 शरीर-तद्व्यतिरिक्तभेदेन त्रिविधो 93 उक्तव्याप्तिप्रतिपादकमनुयोगद्वारसूत्रविविच्य दर्शितः। 262 . मुपनिबद्धम् / 269 10 84 द्रव्यपदार्थस्याप्राधान्येन योग्यतया च . 94 उक्तप्रायिकव्याप्त्यभिधानं तत्त्वार्थद्विधा प्रयोगो दृष्टान्तोपेतो दर्शितः, कृन्मतेनेति तत्त्वार्थवचनमुडितम्। 270 2 अनुयोगद्वारसूत्रे योग्यता त्रिविधेति भावितम् / 263 2 95 प्रायिकव्याप्त्यनभ्युपगन्तुमतद्वयमुप८५ अस्मिन् विषये कायोत्सर्गनियुक्ती न्यस्य दूषितं नवत्येकनवति-त्रिनद्रव्यकायनिरूपणप्रस्ताव प्रश्न-प्रति. वतितमपद्यैः / 270 विधानमुखेन "जंतु.पुरकखडभावं" 96 तत्रादिष्टजीव-द्रव्याभ्यां द्रव्यन्यासस्य इत्याद्यावश्यकभाष्यगाथामिविस्तृता अप्रज्ञाप्ये जिनप्रज्ञानाम्नश्च सम्भव विचारणोपनिबद्धा। प्रतिपादकस्य प्रथमपद्यस्य तद्दषणयोग्यता प्रतिकार्य यथासम्प्रदाय द्रव्य परयोर्द्वितीयतृतीयपद्ययोश्च क्रमेण म्यवहारहेतुर्विशिष्याश्रयणीयेति व्याख्यानम् / - 27.11 निगमनम् / 97 धीसंन्यस्तगुण-पर्यायो द्रव्यजीव इत्ये . 2

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 282