Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 17
________________ 12 नयामततरङ्गिणी-तारशिणीतरनिया समबहतो नबोपदेशः। 305 5 विषयः पत्र-पतिः शब्दाभिधेयं, तस्य मतभेदेनैक्यं नानात्वमुपदर्शितम्। 3.0 2 134 तत्रैवावरण-विक्षेपशक्तिद्वयं विवरणा चार्यमतम्, अमूर्तस्यापि प्रतिबिम्बनं चोपपादितम् / 30. 4 135 अज्ञावावच्छिन चैतन्यं जीव इति / वाचस्पतिमिश्रमतं व्यावर्णितम् / 303 6 136 दर्पणादौ मुखान्तरोत्पत्तिमभ्युपगच्छता वार्तिकाचार्याणामाभासवादः, तत्र युक्तय उपवर्णिताः। 137 मुखान्तरोत्पत्तिमनजीकुर्वतो मुखेऽधि ष्ठानगतभेदस्य द्विस्वपर्यायस्यादर्शस्थत्वस्यानिर्वचनीयस्योत्पत्ति स्वीकुर्वतां / विवरणाचार्याणां मतमुपपाद्य दर्शितम् / 307 2 138 जीवेश्वरविभागोपदर्शनपुरस्सरमेकजीव वादाख्यो दृष्टिसृष्टिवादो मुख्यवेदान्त- .. सिद्धान्तो दर्शितः। 31. 8 139 दृष्टिसृष्टिवादोपपादकं मधुसूदनसरस्वती वचनमद्वैतसिद्धिगतमुल्लिखितम् / 311 18 140 दृष्टिसृष्टिवादान्तरतो विशेष उपदर्शितः।३११ 2 141 वस्तुनि विकल्पासंभवात् कथं परस्पर मतप्रामाण्यं कस्य हेयत्वं कस्योपादे यत्वमिति प्रश्नप्रतिविधानम् / 313 1 142 अत्र विरोधपरिहारे वार्तिकसंवादः। 315 143 अज्ञानक्येऽज्ञानभेदे च जीवस्य नाना त्वमुपदर्शितम् , बन्धमुक्तव्यवस्था च दर्शिता / 144 तत्र जीवेऽहंकाराध्यास उपपादितः, स एवान्तःकरणाध्यासः 3163 145 अन्तःकरणं स्मृत्यादिपरिणतिभेदेन चित्त-बुद्धि मनोऽहंकारशन्दव्यपदेश्य, तदेव चात्मनि सुखाद्याध्यासे उपाधिः, एवं प्राणादीनां तत्राध्यास उपपादितः। 316 7 146 अध्यासव्यवस्थातारतम्यात् प्रेम्णस्तार तम्यम्, तत्र वित्तात् पुत्रः प्रिय इत्यादिवातिकामतपद्यसंवादः / 3175 'अEः विषयः पत्र-पशि: - 147 आत्मनः परप्रेमास्पदत्वं तत्र द्वयमात्मा परानन्द इति पञ्चदशीपद्यसंवादः / 317 30 . 148 अन्योऽन्याध्यासतश्विदचिप्रन्थिरूपोऽ ध्यासः, तस्यावश्यमभ्युपगन्तव्यत्वम्, अयमेव संसारः, तस्योत्पादो मायाशवलाच्चिदात्मनः, तत्रापश्चीकृतपञ्चीकृतभूतोत्पादः, तत्र मतभेद उप. दर्शितः। 310 149 अस्य संसारस्य कथं निवृत्तिरिति प्रश्नस्य प्रतिविधानम् / 320 1 . 150 तत्र कश्चित् पुरुषधुरन्धरो नित्याध्ययन विधिनाऽधीतवेदान्तः साक्षाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छतीत्येवं प्रतिज्ञायाध्ययनविधेः प्रश्नपतिविधानतो नित्यत्वमुपपाद्यार्थशानस्यापातता निष्टडिता। 320 1 151 तस्यापातज्ञानवतः पुरुषधौरेयस्य शुद्धान्तःकरणस्य नित्यानित्यविवेकादि. लाभः, कर्मणामन्तःकरणशोधकत्वं च व्यवस्थापितम्, अत्र प्रसंगात् पूर्व मीमांसाविचारोऽपि दर्शितः / 322 6 152 नित्यानित्यविवेकस्य स्वरूपमुपददर्शितं . ततो जातस्य विरागस्य प्रकटनम् / 333 1 153 ततः शम-दम-उपरति-तितिक्षा-समा धान-श्रद्धास्वरूप-शमादिषट्कस्य प्रत्येक विविलक्षणमुपदर्शितम् / 333 3 154 ततो मुमुक्षा, उकसाधनचतुष्टयस्य श्रवणाधिकारिविशेषणत्वम्, मुमुक्षाया / एव तत्त्वमन्यामिमतमपाकृतम् / 333 6 155 उपरतिशब्दवाच्यस्य संन्यासस्य श्रवणा धिकारत्वानुपपत्याशङ्काया अपाकरणम् / 334 8 156 उकसाधनचतुष्टयसम्पन्नस्य श्रवणाधि. कारित्वं निगमितम् / 335 . 157 तस्य पुरुषधौरेयस्य विशिष्टगुरुवरानु: सरणतः श्रवणादिसम्पादकत्वं श्रवणं .

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 282