Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 10
________________ ता नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतस्य नयोपदेशस्य विषयानुक्रमणिका। -- - महा विषयः पत्र-पतिः अङ्कः विषयः पत्र-पडिः १व्युत्पत्तिप्रदर्शनपुरस्सरमेषम्भूतनयस्य 13 पकुजपदस्य पञ समुदायशक्तिरप्यानिष्कृष्टलक्षणम् , तदभिमानप्रदर्शनं च 185 1 वश्यकीति योगरूढमेव तदित्यस्योपपा. नचिद्रूपेणानतिप्रसक्तस्यैव व्युत्पत्ति दकं नैगमनयानुसारिणां नैयायिकानां निमित्तस्याभ्युपगन्तव्यस्य मावतश्छ मतमुपदर्शितम् / प्रादिविरहकालेऽपि राजशन्दवाच्यत्व. 14 पङ्कजपदं रूढमेवेत्युपदर्शकं व्यवहारप्रसङ्ग इति प्रश्नस्य प्रतिविधानम् / 185 10 नयानुसारिणां मतमुपदर्शितम् / 202 3 3 तत्रातिप्रसङ्गमाप्रकार उपदर्शितः। 186 1 15 पदानां यौगिकादिविभाग: पारिभाषिक 4 एवम्भूतनयाश्रयणेनैव पङ्कजादिपदे एव, परमार्थतस्तु योगरूढिनययोः योगमात्रकथन केषाश्चिद्वादिनाम् / 18.. स्वस्वजन्यशाब्दबोधे मिथः प्रतिबन्ध५ पनत्वप्रतीतेरन्मयोपपादनेन तदर्थ कत्वेन स्याद्यौगिकशब्दः स्याद् रूड एवेसमुदायशक्तिकल्पनाशहा न्युदस्ता, त्यादिरीत्या सप्तमजीप्रवृत्तिरेव युके. संस्कारोपस्थितस्य शाब्देऽप्रवेश इत्या त्यादिस्वमतोद्वारः। :: महाप्रतिक्षेपश्च / 16 मीमांसकमतनिरासः। 203 . शक्ति विना पनत्वस्योपस्थितस्य निममेड 17 एवम्भूतनयमते सिखो न जीव इत्यत्र नुभवनियमप्रसाशशया निराकरणम् / 188 4 विशेषावश्यकतत्त्वार्यभाष्यप्रमाणं चत्वामुदायप्रतीत्यर्थ समुदायशक्तिकल्पन रिंशत्तमपद्ये दर्शितम् / 204 3 मित्यापासायनिराकरणम् / 189 2 18 पञ्चस्वपि गतिषु पञ्चभिवियुको जीव८ पनवप्रकारकपद्मविषयकानुभवजनक शब्दाभिधेय इति एकचत्वारिंशत्तमपद्ये त्वात् तारास्मरणजनकत्वाद् वा नान्यत् दर्शितम् / 204 11 पदस्य शक्तत्वमिलाशानिराकरणम् / 19. 3 19 पुदलप्रभृति द्रव्यमजीवशब्दामिषेय९ समुदायशक्यभावेऽनुभावकत्वानुपप मिति द्विचत्वारिंशत्तमपद्ये भावितम् / 2056 त्याशायाः परिहारः / 1906 20 जीवस्य देश-प्रदेशौ नोजीवशब्दवाच्यौ, 1. लाक्षणिकस्याननुभावकत्वमेवेति प्रश्न इति त्रिचत्वारिंशत्तमपये प्रतिपादितम् / 2064 प्रतिविधानम् / 191 3 21 जीव-जीवदेश-प्रदेशानामन्यतमो नोऽजीव१ पङ्कजमानयेत्यत्र संस्कारमात्रोपस्थि पदप्रतिपाद्य इति चतुश्चत्वारिंशत्तमपद्ये तस्य पनत्वस्यान्वयबोधो द्रव्यत्वादीना कथितम् / मन्वयबोधः स्यादित्याशहानिरासः / 193 4 / 22 अनन्तरोपदर्शितपद्यचतुष्टयाऽभिहितं .11 सरलाना पङ्कजपदस्य पने शक्त्यमावे मतं नैगमापरसंग्रहव्यवहारर्जुसूत्रऽपि तदन्वयबोधोपपादनप्रकार उप शब्दसमभिरूढानामित्युपदर्शकं पञ्चपतिः / चत्वारिंशत्तमपद्यम् /

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 282