________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
फासोववे आसायणिज्जे विस्सायणिज्जे दप्पणिज्जे मयणिज्जे विहणिज्जे सन्विदियगाय पल्हायणिज्जे आसाएणं पन्नत्ते, इत्तो इट्ठतराए चैव पन्नत्ते । (जम्बू ० पत्र ११८ - १ )
ततः पृथिवी कल्पपादपपुष्पफलानि च तेषामाहारः । तथाभूतं चाहारमाहार्य प्रासादादिसंस्थाना ये गृहाकाराः कल्पद्रुमास्तेषु यथासुखमवतिष्ठन्ते । न च तत्र क्षेत्रे दंशमशकयूकामकुणमक्षिकादयः शरीरोपद्रवकारिणो जन्तव' उपजायन्ते । येऽपि जायन्ते भुजगव्याघ्रसिंहादयस्तेऽपि मनुष्याणां न बाधायै प्रभवन्ति, नापि ते परस्परं हिंस्यहिंसकभावे वर्तन्ते, क्षेत्रानुभावतो रौद्रभावरहितत्वात् । मनुष्ययुगलानि च पर्यवसानसमये युगलं प्रसुवते, तत् पुनर्यु' - गल मे कोनाशीतिदिनानि पालयन्ति । तेषां शरीरोच्छ्रयोऽष्टौ धनुःशतानि, पल्योपमासङ्ख्ये यभाप्रमाणमायुः, स्तोककषायतया स्तोक प्रेमानुवन्धतया च ते मृत्वा दिवमुपसर्पन्ति । मरणं च तेषां जृम्भिकाकाशशुनादिमात्रव्यापारपुरस्परं भवति, न शरीरपीडारम्भपुरस्सरमिति ।
२८
अत्र गाथा:
――――――
'हिमगिरिनिग्गयपुव्वावरदाढा विदिसि संठिया लवणे । जोण तिसए गंतु, तिनि सए वित्थराऽऽयामा || atraणसंडजुया, व अंतरदीव तेसि नामाई |
गोरु ? आमासय २, वेसायिनाम ३ नंगूली ४ ॥ १ "एसिं परओ चउपणछत्तअडनवयजोयणसए । हयकन्ना ५ गयकन्ना ६, गोकन्ना ७ सक्कुलीकन्ना ८ ॥ आयंसंग & मिंटमुहा १०, ओहा ११ गोमुहा १२ चउर दीवा । असा १३ हा १४, सिंहमुहा १५ तह य वग्घमुहा १६ ।। ततो य अस्सकना १७, हत्थि १८ अकन्ना य १९ कनपावरणा २० । उक्का २१ मेहमुहा २२, बिज्जुमुहा २३ विज्जुदंताय २४ ॥
घणदंत २५ लट्ठदंता २६, निगूढदंता य २७ सुद्धदंताय २८ ।
दर्पणीयं मदनीयं बृंहणीयं सर्वेन्द्रियगान प्रह्लादनीयमास्वादेन प्रज्ञप्तम्, इत इष्टतरश्चैव प्रज्ञप्तः ॥ १हिम गिरिनिर्गत पूर्वापरदादा विदिशि संस्थिता लवणे योजनत्रिशतं गत्वा त्रीणि शतानि विस्तराऽऽयामाः । वेदिकावनखण्डताश्चत्वार अन्तरद्वीपास्तेषां नामानि । एकोरुकः १ आमासिकः २ वैषाणिकनामा ३ नाङ्गोलिः ४ ॥ २ एषां परतश्चतुः पश्वषट्सप्ताष्टनवक्रयोजनशतेषु । हयकर्ण: ५ गजकर्णः ६ गोकर्ण: ७ शष्कुलीकर्णः ॥ आदर्शमुख मेण्ढ मुखौ १० अयोमुखः ११ गोमुखः १२ चत्वारो द्वीपाः । अश्वमुखः १३ हस्तिमुखः १४ सिंहमुखः १५ तथा च व्याघ्रमुखः १६ ।। ततश्चाश्वकर्णः १७ हस्तिकर्णा १८ कर्णौ च १९ कर्णप्रावरणः २०० उल्कामुखः २१ मेघमुखः २२ विद्युन्मुखः २३ विद्युदन्तश्व २४ || घनदन्तः २५ लष्टदन्तः २६ निगूढदन्तश्च २७
RTTI DI