Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 582
________________ २८८ चन्द्रपिमहत्तरकृतं सप्ततिकाप्रकरणम् । प्रथमसमये स्तोकम् , द्वितीयसमयेऽसङ्ख्य यगुणम् , ततोऽपि तृतीयसमयेऽसङ्खये यगुणम् , एवं प्रतिसमयमसङ्खये यगुणं तावद् उपशमयति यावत् चरमसमयः; परकृतिषु' प्रतिसमयमुपशमितदलिकापेक्षया तावद् असङ्ख्य यमुणं प्रक्षिपति यावद् द्विचरमसमयः, चरमसमये पुनरुपशम्यमानं दलिकं परप्रकृतिषु सङ्क्रम्यमाणदलिकापेक्षयाऽसङ्ख्य यगुणं द्रष्टव्यम् । तदेवं नपुसकवेद उपशमितः, तस्मिश्चोपशान्तेऽष्टौ कर्माण्युपशान्तानि जातानि । तत उक्तप्रकारेणान्तमुहूर्तेन कालेन स्त्रीवेदमुपशमयति, तस्मिंश्योपशान्ते नव । ततोऽन्तमुहर्तेन कालेन हास्यादिषट्कमुपशमयति, तस्मिश्चोपशान्ते पञ्चदश कर्माण्युपशान्तानि भवन्ति । तस्मिन्नेव च समये पुरुषवेदस्य बन्ध-उदय-उदीरणाव्यवच्छेदः प्रथमस्थितिव्यवच्छेदश्च । प्रथमस्थितौ च द्वयावलिकाशेषायां प्रामुक्तस्वरूप आगालो न भवति । तस्मादेव' च समयादारभ्य षण्णां नोकपायाणां सत्कं दलिकं न पुरुषवेदे प्रक्षिपति किन्तु संज्वलनक्रोधादिषु, "दुसु आवलियासु पढमठिईएँ सेसामु वि य वेओ" ।। ( कर्मप्र० गा० १०७) इति वचनात् । हास्यादिषट्कोपशमनानन्तरं च समयोनाबलिकाद्विकमात्रेण कालेन पुरुषवेदं सकलमप्युपशमयति । तं चेवम्-प्रथमसमये स्तोत्रम् , द्वितीयसमयेऽसङ्घय यगुणम् , ततोऽपि तृतीयसमयेऽसङ्ख्य यगुणम् , एवं तावद् वाच्यं यावन समयद्वयोनावलिकाद्विकचरमसमयः; परप्रकृतिषु च प्रतिसमयं समयद्वयोनावलिकाद्विककालं यावद् यथाप्रवृत्तसङ्क्रमेण सङ्क्रमयति, परं प्रथमसमये प्रभूतम् , द्वितीयसमये विशेषतीनम् , ततोऽपि दृतीयसमये विशेपहीनम् , एवं तावद् वक्तव्यं यावत् चरमसमयः । पुरुपवेद चोपशान्ते पोडश कर्माण्युपशान्तानि भवन्ति । ततो यस्मिन् समये हास्यादिषटकमुपशान्तम् पुरुषवेदस्य प्रथपस्थितिः क्षीणा ततः समयादनन्तरमप्रत्याख्यान-प्रत्याख्यानावरणमंज्वल नक्रोधान युगपदुपशयितुमारभते । संज्वलनक्रोधस्य च प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यान-प्रत्याख्यानावरणक्रोधदलिकं न संज्वलनक्रोधे प्रक्षिपति किन्तु संज्वलनमानादी, "निशु आवलियासु समणियासु अपडिग्गहा उ संजलणा।" (कर्मप्र० गा० १०७) इति वचनात् । द्वयावलिकाशेपायां त्यागालो न भवति, किन्तूदीरणव केवला । साऽपि तावत् प्रवर्तते यावदावलिकाशेपो भवति । आवलिकायां च शेपीभृतायां संज्वलनकोधस्य बन्ध-उदयउदारणाव्यवच्छेदः अप्रत्याख्यान-प्रत्याख्यानावरणौ च क्रोधावुपशान्ती, तयोथोपशान्तयोरटादश कर्माण्युपशान्तानि भवन्ति । तदानीं च संज्वलनक्रोधस्य प्रथमस्थितिगतामेकामावलिका समयोनाबलिकाद्विकवदं चोपरितनस्थितिगतं दलिकं मुक्त्वा शेषमन्यत् सर्वमुपशान्तम् , ततस्तां १ छा० मुद्रि०० षु च प्रति० ॥ २ सं० २ छा० ८व चरमस०॥ ३ ० १ त छ। म . व चरमसया० । ४ द्वारावलिकयोः प्रथम स्थिती शेपयोरपि च वेदः ।। ५ तिसृप्वावलिकासु समयोनासु अपतद्ग्रहास्तुसंज्वलनाः । 37

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602