Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 589
________________ २६६ मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं ! गाथाः 'देशे' देशविरते प्रमत्तेऽप्रमत्ते च प्रथमकषायचतुष्कादीनि सप्त कर्माणि 'क्षीयन्ते' यमुपयान्ति । यदि पुनरवद्धायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यत्नमारभते । यत आह भाष्यकृत् 'इयरो अणुवरओ चिय, सयलं सेढिं समाणेई ॥ ( विशेषा० गा० १३२५ ) चारित्रमोहनीयं च क्षपयितु यतमानो यथाप्रवृत्तादीनि त्रीणि करणानि करोति, तद्यथायथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं च । एषां च स्वरूपं पूर्ववदेवावगन्तव्यम् । नवरामिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके द्रष्टव्यम् , अपूर्वकरणमपूर्वकरणगुणस्थानके, अनिवृत्तिकरणमनिवृत्तिवादरसम्परायगुणस्थानके । तत्रापूर्वकरणे स्थितिघातादिभिरप्रत्याख्यान-प्रत्याख्यानावरणकषायाष्टकं तथा क्षपयति स्म यथा अनिवृत्तिकरणाद्धायाः प्रथमसमये तत् पल्योरमासङ्ख्य यभागमात्रस्थितिकं जातम् । अनिवृत्तिकरणाद्धायाश्च सङ्खये येषु भागेषु गतेषु सन्सु स्त्यानडित्रिकनरकगति-तिर्यग्गति-नरकानुपूर्वी तिर्यगानुपूर्वी-एक-द्वि-त्रि-चतुरिन्द्रियजाति-स्थायरा-ऽऽतप उद्योतसूक्ष्म साधारणरूपाणां पोडशप्रकृतीनामुद्वलनासक्रमेणोहल्यमानानां पल्योपनासल यभागमात्रा स्थितिर्जाता । ततो बध्यमानासु प्रकृतिषु तानि षोडश काल गुणसङ्क मेण प्रतिपायं प्रशिप्यमाणानिप्रक्षिप्यमाणानि निःशेषतः क्षीणानि भवन्ति । इहाप्रत्याख्यान-प्रत्याख्यानाकरणकषायाष्टकं पूर्वमेव क्षपयितुमारब्धं परं तद् नाद्यापि क्षीणम् . केवलमपान्तराल एव पूर्वोत्तमऋतिपोडशक क्षपितम् ततः पश्चात् तदपि कपायाष्टकमन्तमु हूतमात्रेण क्षपयति । तथा चाह-- अनियट्टिबायरे थीणगिद्धितिगनिरयतिरियनामाओ। संखेज्जइमे सेसे, तप्पाओगाओ खीयंति ॥ एत्तो हणइ कमायट्टगं पि अनिवृत्तिबादरे गुणस्थानके सङ्खये यतमे भागे शेपे स्त्यानद्धिं त्रिकं 'नग्य-तिर इनामनी' निरयगति तिर्यग्गतिनाम्नी 'तत्प्रायोग्याश्च' निस्यगति-तिर्यग्गतिप्रायोग्याश्च एकेन्द्रिय इन्द्रियत्रीन्द्रिय-चतुरिन्द्रियजाति-निरयानुपूर्वी-तिर्यगानुपूर्वी स्थावरा-ऽऽतप-उद्योत-सूक्ष्म--साधारणपाः सर्वसङ्ख्यया पोडश प्रकृतयः शीयन्ते । ततः 'इतः' प्रकृतिपो दशकमयादनन्त विशेषतः कपायाष्टकं हन्ति ।। अन्ये पुनराहुः-पोडश कर्माण्येव पूर्व अपयितुमाग्भते, केवलमपान्तरालेऽप्टो कपायान क्षपयति, पश्चात् पोडश कर्माणीति । ततोऽन्तमुह तमात्रेण नवानां नोकपायाणां चतुर्णा १ इतरोऽनुपरत एव सकलां श्रेणिं समापयति ॥ २ सं० सं० २ ०द्धा पथ० ॥ ३ सं. १ त८ छा० म० ८डशक्षया० ॥ ४ छा० ०तप्रमाणेन नवा॥

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602