Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 590
________________ ६३ ] . चन्द्रषिमहत्तरकृतं सप्ततिकाप्रकरणम् । संज्वलनानामन्तरकरणं करोति । तच्च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते तच्चान्तमुहर्तमात्रेण पल्योपमासङ्खथे यभागमात्रं जातम् । ततः प्रभृति बध्यमानासु प्रकृतिषु गुणसक्रमेण दलिकं प्रक्षिपति । तच्चैवंप्रक्षिप्य माणमन्तमुहर्तमात्रेण निःशेष क्षीणम् । अधस्तनदलिकं च यदि नपुसकवेदेन क्षपकश्रेणिमारूढस्ततोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामात्रं तद् भवति, तच्च वेद्यमानासु प्रकृतिषु स्त्बुिकसङ्क्रमेण सङ्क्रमयति । तदेवं क्षपितो नपुसकवेदः । ततोऽन्तमुहूर्तमात्रेण स्त्रीवेदोऽप्यनेनैव क्रमेण क्षप्यते । ततः पड् नोकपायान युगपत् क्षपयितुमारभते । ततः प्रभृति च तेपामुपरितनस्थितिगतं दलिक न पुरुषवेदे सङ्क्रमथति, किन्तु संज्वलनक्रोधे, तथा चाह सूत्रकृत् पच्छा नपुसगं इत्थी । तो नोकसायछक्कं, छुम्भइ संजलणकोहम्मि ॥ कपायाप्टकक्षयानन्तरं पश्चात् , 'नपुसक' नपुसकवेदं क्षपयति, ततः "इत्थि" त्ति स्त्रीवेदम् , ततः पड़ नोकपायान् क्षपयन् तेषामुपरितनस्थितिगतं दलिकं संज्वलनक्रोधे "छुब्भइ" ति क्षिपति, न पुरुषवेदे । एतेऽपि च षड् नोकषायाः संज्वलनक्रोधे पूर्वोक्तविधिना क्षिप्यमाणाः क्षिप्यमागा अन्तमुहर्तमात्रेण निःशेषाः क्षीणाः । तत्समयमेव च पुरुषवेदस्य बन्ध-उदय उदीरणाव्यवच्छेदः समयोनावलिकाद्विकवद्धं मुक्त्वा शेषदलिकस्य क्षयश्च, ततोऽसाविदानीमवेदको जातः । एवं पुरुपवेदेन क्षपकश्रेणिं प्रतिपन्नस्य द्रष्टव्यम् । यदा तु नपुंसकवेदेन क्षपकश्रेणिं प्रतिपद्यते तदा प्रथमतः स्त्रीवेद-नपुसकवेदी युगपत् क्षपयति । स्त्रीवेद-नपुंसकवेदक्षयसमकालमेव च पुरुषवेदस्य बन्धी व्यवच्छिद्यते । तदनन्तरं चावेदकः सन् पुरुषवेद-हास्यादिषट्के युगपत् क्षपयति । यदा तु नावेदेन प्रतिपद्यते क्षपक श्रेणिं, तदा प्रथमतो नपुंसकवेदम् , ततः स्त्रीवेदम् , स्त्रीवेदक्षयसमझास्व च पुरुषवेदस्य बन्धव्यवच्छेदः । ततोऽवेदकः पुरुषवेद हास्यादिपटके युगपत् क्षपयति ।। नम्नति पुरुषवेदेन झपकणि प्रतिपन्नमधिकृत्य प्रस्तुतमभिधीयते-क्रोधं वेदयमासस्य सतः तस्याः क्रोधाद्धायास्त्रयो विभागा भवन्ति, तद्यथा-अश्वकर्णकरणाद्धा किंट्टिकरणाला किष्क्षिपदनादा च । तत्राधकर्णकरणादायां वर्तमानः प्रतिसमयमनन्तानि अपूर्वस्पर्धकानि चतु मिपि संज्वलनानामन्तरकरणाद् उपरितनस्थितौ करोति । अस्यां चाश्वकर्णकरणाद्वायां वर्तमान पुलपवदपि समयानावलिकाद्विन कालेन क्रोधे गुणसङ्क्रमेण सङ्कमयन् चरमसमये सबसक्रभण सङ्गमयति । तदेवं क्षीणः पुरुपवेदः । अश्वकर्णकरणाद्धायां च समाप्तायां किट्टिकरणाद्धयां प्रविशति । तत्र च प्रविष्टः सन् चतुर्णामपि संज्वलनानामुपरितनस्थितिगतस्य दलिकस्य चिट्टीः १० हून पल्यो । छ।० हूत्तेप्रमाणेन पल्या ॥ २ स. स. १माण प्रक्षिप्यमाणमन्त। 38

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602