Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथा:
मिथ्यादृष्टयादिष्व पूर्वकरण पर्यवमानेषु यथासङ्ख्यमष्टषष्ट्यादिसङ्ख्यानि उदयपदानि भवन्ति, तथाहि - मिथ्यादृष्टौ चत्वायुदयस्थानानि तद्यथा - सप्त अष्टौ नव दश । तत्र दशोदय एको दशभिगु ण्यते-जाता दशः नवोदयास्त्रयो नवभिः - जाता सप्तविंशतिः अष्टोदयास्त्रयोऽष्टभिः, जाता चतुर्विंशतिः सप्तोदयश्चैकः सप्तभिः, जाताः सप्त सर्वसङ्ख्यया अष्टषष्टिः ६८ । एवं द्वात्रिंशदादीनामपि उदयपदानां भावना कर्तव्या । सर्वसङ्ख्यया त्रीणि शतानि द्विपञ्चाशदधिकानि ३५२ । एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते जातानि अष्टचत्वारिंशदधि कानि चतुरशीतिशतानि ८४४८ । द्विकोदया द्वादश द्वाभ्यां गुण्यन्ते, जाता चतुर्विंशतिः, एकादयपदानि पञ्च सर्वमङ्ख्या एकोनविंशत् । सा च पूर्वराशौ प्रक्षिप्यते, ततो जातानि सप्तसप्तत्यधिकानि चतुरशीतिशतानि ८४७७ । एतानि वाग्योगचतुष्टय मनोयोगचतुष्टय-औदारिककाययोगसहितानि प्राप्यन्ते इति नवभिगु ण्यन्ते, जातानि षट्सप्ततिसहस्राणि द्वे शते त्रिन वत्यधिके ७६२९३ । ततो वैक्रियकाययोगे मिथ्यादृष्टेरष्टषष्टिसङ्ख्यानि उदयपदानि एतानि चप्राग्वद्भावनीयानि । वैक्रियमिश्र औदारिकमिश्रे कार्मणकाययोगे च प्रत्येकं पत्रिंशत पदत्रिंशदुदयपदानि । वैकियमित्रादौ हि उदयपदान्यनन्तानुबन्ध्युदयसहितान्येव प्राप्यन्ते, न शेपाणि, कारणं प्रागेवोक्तम्, ततः पट्त्रिंशत् पत्रिंशदेव भवन्ति । तथाहि - एकोऽष्टोदयो
1
नवोदय एक दशोदयोऽनन्तानुबन्धिसहितः प्राप्यते । ततोऽष्टोदय एकोऽष्टभिगुण्यते, तत्राष्ट पदानि सन्तीति कृत्वा ततो जाता अष्टौ नवोदयौ द्वौ नवभि:, जाता अष्टादश, दशोदय एको दशभिः, जाता दश, सर्वसङ्ख्यया पट्त्रिंशत् । एवमन्यत्रापि भावना स्वधिया कर्तव्या । सासादनस्य वैक्रियकाययोगे औदारिक मिश्र कार्मणकाययोगे च द्वात्रिंशद् द्वात्रिंशत् । सम्यग्मिथ्यादृष्ट्वें क्रियकाययोगे द्वात्रिंशत् | अविरतसम्यग्दृष्टेवें क्रियकाययोगे षष्टिः ६० । देशविरतस्य वैक्रिये वैक्रियमिश्रकाययोगे चं प्रत्येकं द्विपञ्चाशद् द्विपञ्चाशत् । प्रमत्तसंयतस्य वैक्रिये वैक्रियमिश्रे च प्रत्येकं चतुश्चत्वारिंशत् चतुश्चत्वारिंशत् । अप्रमत्तसंयतस्य वैक्रियकाययोगे चतुश्चत्वारिंशत् । सर्वसङ्ख्यया पट् शतानि ६०० । एतानि च चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते, जातानि चतुर्दश सहस्राणि चत्वारि शतानि १४४०० । एतानि पूर्वराशौ प्रक्षिप्यन्ते । तथा सामादनस्य वैक्रियमिश्र द्वात्रिंशदुदयपदानि एतेषु नपुंसकवेदो न लभ्यते, युक्तिरत्र प्रागेवोक्ता । अविरतसम्यग्दृष्टेवें कि ' यमिश्रे कार्मणकाययोगे च प्रत्येकं षष्टिः षष्टिः, अत्र स्त्रीवेदो न लभ्यते, कारणं प्रागेवोक्तम् । प्रमत्तसंयतस्य आहारके आहारकमिश्रे च प्रत्येकं चतुश्चत्वारिंशत् चतुश्चत्वारिंशत् । अप्रमत्तसंयतस्याहारक
१ सं० १ ० म० छा० " बन्ध्युदयस° ॥ २ सं० १ ० म० छा० ° क्रिये वैक्रियमि ||
२५०

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602