Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
४७ ]
चन्द्रर्षिमहत्तर कृतं सप्रतिकाप्रकरणम्
२५१
काययोगे चतुश्चत्वारिंशत्, अत्रापि स्त्रीवेदो न लभ्यते, 'युक्तिः प्रागेवोक्ता । सर्वसङ्ख्या द्वे शते चतुरशीत्यधिके २८४ । एतानि चोक्तप्रकारेण द्विवेदसहितान्येव प्राप्यन्ते इति द्विवेद सम्भवैः पोडशभिगुण्यन्ते जातानि चतुश्चत्वारिंशदधिकानि पञ्चचत्वारिंशच्छतानि ४५४४, तानि पूर्वराशौ प्रक्षिप्यते । अविरतसम्यग्दृष्टेरौदा रिकमिश्रकाययोगे षष्टिरुदयपदानि । एतानि पुरुषवेदे एवं प्राप्यन्ते, न स्त्रीवेदनपुंसकवेदयोः कारणमत्र प्रागेवोक्तम्, तत एतानि अष्टभगुण्यन्ते जातानि चत्वारि शतानि अशीत्यधिकानि ४८० । एतान्यपि पूर्वराशौ प्रक्षिप्यन्ते, ततो जातः पूर्वराशिः पञ्चनवतिसहस्राणि सप्त शतानि सप्तदशाधिकानि ५७१७ । एतावन्ति योगगुणितानि पदवृन्दानि । उक्तं च
उत्तरमा सत्त सया, पणनउड्सहस्स पयसंखा । ९५७९७
सम्प्रत्युपयोगगुणिता उदयभङ्गा भाव्यन्ते - तत्र मिथ्यादृष्टौ सासादने च प्रत्येकं मत्यज्ञान श्रुताज्ञान-विभङ्गज्ञान-चक्षुः-अचक्षुर्दर्शनरूपाः पञ्च पञ्च उपयोगाः । सम्यग्मिध्यादृष्टि-अविरतसम्यग्दृष्टि-देशविरतानां मति श्रुता - ऽवधिज्ञान चक्षुः - अचतुः - अवधिदर्शनरूपाः प्रत्येकं षट् पट प्रमत्तादीनां सूक्ष्मसम्परायान्तानां त एव षड् मनः पर्यवज्ञानसहिताः सप्तर मिथ्यादृष्ट्यादिषु च चतुर्विंशतिगता उदयस्थानविकल्पाः “अड्डग चर चर चरगा य" (अन्तर्भाष्यगा० ६ ) इत्यादिना ये प्राग् उक्तास्ते यथा योगगमुपयोगैगुण्यन्ते, तद्यथा - मिध्यादृष्टेरष्टो सासादने चत्वारः मिलिता द्वादश, ते पञ्चभिरुपयोगैगुण्यन्ते जाता षष्टिः ६० | मिश्रस्य चत्वार उदयस्थानविकल्पाः, अविरतसम्यग्दृष्टेरष्टौ देशविरतस्याप्यष्टौ सर्वसङ्ख्यया विंशतिः, सा च षड्भिरुपयोगैगुण्यते जातं त्रिंशं शतम् १२० | तथा प्रमत्तस्याष्टौ उदयस्थानविकल्पाः, अप्रमत्तस्याप्यष्टौ, अपूर्वकरणस्य चत्वारः, सर्वे मिलिता विंशतिः, सा सप्तभिरुपयोगैगुण्यते जातं चत्वारिंशं शतम् १४० । सर्वसङ्ख्या त्रीणि शतानि विंशानि ३२० । ये त्वाचार्या मिथेऽपि मत्यज्ञान - श्रुताज्ञान विभङ्गज्ञान चक्षुर्दर्शना अचक्षुर्दर्शनरूपान् पञ्चैवोपयोगान् इच्छन्ति तेषां मतेन त्रीणि शतानि षोडशोतराणि ३१६ । एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते, ततो जातानि अशीत्यधिकानि षट्सप्ततिशतानि ७६८० मतान्तरेण पञ्चसप्ततिशतानि चतुरशीत्यधिकानि ७५८४ | ततो द्विकोदय भङ्गा द्वादश, एकोदयभङ्गाः पञ्च, सर्वे मिलिताः सप्तदश, ते सप्तभिर्गुण्यन्ते जातमेकोनविंशं शतम् ११६ । तत् पूर्वराशौ प्रक्षिप्यते, ततः पूर्वराशिर्जातो नवनवत्यधिकानि सप्तसप्ततिशतानि ७७६६, मतान्तरेण सप्तसप्ततिशतानि त्र्युत्तराणि ७७०३ । उक्तं च
१ छा० मुद्रि० युक्तिरत्र प्रा० ॥ २ सं० १ त० म० द्विविधवेद ।। ३ सप्तदश सप्त शतानि पञ्चनवतिसहस्राणि पदसंख्या ॥ ४ सं ० सं० २ ० छा० त सप्त । मि ॥। ५० १ ० म० मते त्री ॥ ६ इत ऊर्ध्वम् छा० प्रन्थामम् २४१८ ||

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602