Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
५१-६२ ]
चन्द्रमित्रकृतं सप्रतिकाप्रकरणम् ।
२८१
सम्प्रति किं सर्वा अपि प्रकृतयः सर्वासु गतिषु प्राप्यन्ते ? किंवा न ? इति संशये सति तदपनोदार्थमाह
तित्थगर देवरियागं च निसु तिसु गईसु बोडवं । अवसेसा पयडोओ, हवंति सव्वासु वि गई || ६१||
तीर्थकर नामदेवायुर्नरकायुश्च प्रत्येकं तिसृषु तिसृषु गतिषु बोद्धव्यम् । तथाहि तीर्थकरनाम नरक देव मनुष्यगतिरूपासु तिसृषु गतिषु सत् प्राप्यते न तिर्यग्गतावपि, तीर्थकर सत्कर्मणस्तिर्यक्षुत्पादाभावात् ; तत्र गतस्य च तीर्थकरनामबन्धासम्भवात् तथाभवम्वाभान्यात् । तथा तिर्यङ्-मनुष्य-देवगतिंषु च देवायुः, न नरकगतौ नैरयिकाणां देवायुबन्धासम्भवात् । तिर्यङ् - मनुष्य- नरकगतिषु च नरकायुः, न देवगती देवानां नरकायुबन्धासम्भवात् । शेषाः प्रकृतयः सर्वास्वपि गतिषु सत्तामधिकृत्य प्राप्यन्ते । ६१ ॥
"
इह गुणस्थानकेषु प्राग्बन्ध उदय- सत्तास्थानसंवेध उवतः, गुणस्थानकानि च प्राय उपशमश्रेणिगतानि क्षपकश्रेणिगतानि च ततोऽवश्यमिहोपशम श्रेण-क्षपक श्रेणी वक्तव्ये, तत्र प्रथ मत उपशमश्रेणिप्रतिपादनार्थमाह
36
पढमकसायचउवर्क, दंसणतिग सत्तगा वि उवता । अविरतसम्मत्ताओ, जाव नियट्टि त्ति नागच्वा ||३२||
'प्रथमकषायाः' अनन्तानुबन्धिनः 'दर्शनत्रिक' मिथ्यात्व सम्यग्मिथ्यात्व सम्यक्त्वरूपम्, एताः 'सप्तका अपि सप्तापि प्रकृतय उपशान्ताः 'अविरतसम्यक्त्वात् ' अविरतसम्यग्दृष्टिगुणस्थानकादारभ्य यावद् 'निवृत्तिः' अपूर्वकरणगुणस्थानं तावद् ज्ञातव्याः । अविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता-ऽप्रमत्तसंयता- पूर्वकरणेषु यथायोगमेताः सप्तापि प्रकृतय उपशान्ता लभ्यन्ते । अपूर्वकरणवर्जाः शेषा यथायोगमुपशमकाः, अपूर्वकरणे त्वेता नियमत उपशान्ता एवं प्राप्यन्ते ।
तत्र प्रथमतोऽनन्तानुबन्धिनामुपशमनाऽभिधीयते-अविरतसम्यग्दृष्टि- देशविरत-विरतानामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः-पद्म-शुक्ललेश्याऽन्यतमलेश्यायुक्तः साकारोपयोगोपयुक्तोऽन्तःसागरोपमःकोटीकोटीस्थितिसत्कर्मा करणकालात् पूर्वमपि अन्तर्मुहूर्तं कालं यावदवदायमानचित्तसन्ततिरवतिष्ठते । तथाऽवतिष्ठमानश्च परावर्तमानाः प्रकृतीः शुभा एवं बध्नाति, नाशुभाः । अशुभानां च प्रकृतीनामनुभागं चतुःस्थानकं सन्तं द्विस्थानकं करोति, शुभानां च द्विस्थानकं
१ सं १ त० म० व्व लभ्यन्ते ॥

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602