Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
४६-५०]
चन्द्रमिद्दत्तकृतं सप्ततिकाप्रकरणम् ।
सुगमा ||
'अट्ठ य सय चोवडि, बत्तीस सया य सासणे भेया । अट्ठावीसाई, सवाऽवहिंग छण्णउई ।। ९ । सासादनस्योदयस्थानानि सप्त, तद्यथा - एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः पविशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्रैकविंशत्युदय एकेन्द्रिय विकलेन्द्रिय तिर्यक्पञ्चेन्द्रिय-मनुव्य-देवानधिकृत्य वेदितव्यः । नरकेषु सासादनो नोत्पद्यत इति कृत्वा तद्विषय एकविशत्युदयो नगृह्यते । तत्रैकेन्द्रियाणामेकविंशत्युदय बादरपर्याप्तकेन सह यशः कीर्ति अयशःकीर्तिभ्यां यो
भङ्गौ तावेव सम्भवतः, न शेषाः सूक्ष्मेषु अपर्याप्तकेषु च मध्ये सासादनस्योत्पादाभावात् । अत एव विकलेन्द्रियाणां तिर्यक्पञ्चेन्द्रियाणां मनुष्याणां च प्रत्येकमपर्याप्तकेन सह य एकैको भङ्गः स इह न सम्भवति, किन्तु शेषा एव । ते च विकलेन्द्रियाणां द्वौ द्वौ इति पट् तिर्यपञ्चेन्द्रियाणामष्टौ मनुष्याणामप्यष्टौ देवानामप्यष्टौ सर्वसङ्ख्यया एकविंशत्युदये द्वात्रिंशत् । चतुर्विंशत्युदय एकेन्द्रियेषु मध्ये उत्पन्नमात्रस्य, अत्रापि बादरपर्याप्तकेन सह यशः कीर्ति अयशःकीर्तिभ्यां योद्वी भङ्गौ तावेव सम्भवतः, न शेषाः, सूक्ष्मेषु साधारणेषु तेजो- वायुषु च मध्ये सासादनस्योत्पादासम्भवात् । पञ्चविंशत्युदयो देवेषु मध्ये उत्पन्नमात्रस्य प्राप्यते न शेषस्य, तत्र चाष्ट। भङ्गाः, ते'च स्थिगऽस्थिर - शुभाशुभ-यशः कीर्ति अयशः कीर्तिपदैग्वसेयाः । पविशत्युदयो विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय मनुष्येषु मध्ये उत्पन्नमा' त्रस्यावसेयः, अत्राप्यपर्याप्तकेन सह य एकैको भङ्गः स न सम्भवति, अपर्याप्तकमध्ये सासादनस्योत्पादाभावात् शेषास्तु सम्भवन्ति । ते च विकलेन्द्रियाणां प्रत्येकं द्वो द्वाविति पट्, तियेचपञ्चेन्द्रियाणां द्वे शते अष्टाशीत्यधिके २८८ मनुष्याणामपि द्वे शते अष्टाशीत्यधिके २८, सर्वसङ्ख्या पविशत्युदये पञ्च शतानि द्वयशीत्यधिकानि ५८२ | सप्तविंशति- अष्टाविंशत्युदयौ न सम्भवतः, तौ हि उत्प च्यनन्तरमन्तमुहूर्ते गते सति भवतः, सासादन भावश्वोत्पत्त्यनन्तरमुत्कर्पतः किञ्चिदू नषडावलिकामात्रं कालं भवति, तत एतौ सासादनस्य नि प्राप्येते । एकोनत्रिंशदुदयो देव-नैरयिकाणां स्वस्थानगतानां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानां प्राप्यते । तत्र देवम्यै कोनत्रिंशदुदये भङ्गा अष्टी, नैरयिकस्यैक इति, सर्वसङ्घया जब । त्रिंशदुदयस्तिर्यग्-मनुष्याणां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानां देवानां वा उत्तरवेक्रिये वर्तमानानां सासादनानाम् । तत्र तिरश्चां मनुष्याणां च त्रिंशदुदये प्रत्येकं द्विपञ्चाशदधिकान्येकादश शतानि ११५२, देवस्याष्टौ सर्व
"
२६१
१ अत्र २४६ पृष्ठगता ७ संख्याका टिप्पणी अबलोकनीया ।। २ मुद्रि० चोसट्ठि । छा० चउसहिं । म० चट्टी ॥ ३ छा० मुद्रि० ० स भणि० ॥ ४ सं० १ त० मञ्च सुभग दुर्भगा ऽऽदेयाना-ऽनादेय यशः० ।। ५ सं० २०त्रम्य, अत्राप्य० ॥ ६ सं ०सं० २ ०श्च० ।। ७ सं० स०२ ०लम्, ततः ॥ ८म० मुद्रि०
न सम्भवतः । एको० ॥

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602