Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
४९-५०]
चन्द्रर्षिमहत्तकृतं सप्ततिकाप्रकरणम्। द्वे उदयस्थाने, तद्यथा-एकोनत्रिंशत् त्रिंशत् । तत्रैकोनत्रिंशद् यो नाम पूर्व प्रमत्तसंयतः सन् आहारकं वैक्रियं वा निर्वयं पश्चादप्रमत्तभावं गच्छति तस्य प्राप्यते, अत्र द्वौ भङ्गौ-- एको बैंक्रियस्य, अपर आहारकस्य । एवं त्रिंशदुदयेऽपि द्वौ भङ्गौ । स्वभावस्थस्याप्यप्रमत्तसंयतस्य त्रिंशदुदयों भवति, तत्र भङ्गाश्चतुश्चत्वारिंशं शतम् १४४ । सर्वसङ्ख्ययाऽष्टचत्वारिंश शतम् १४८ ।
सत्तास्थानानि चत्वारि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च ।
सम्प्रति संवेध उच्यते-अष्टाविंशतिबन्धकस्य द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानम्अष्टाशीतिः । एकोनत्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानम्-एकोननवतिः । त्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानम्-द्विनवतिः । एकत्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानम्-त्रिनवतिः । यस्य हि तीर्थकरमाहारकं वा सत् स नियमात् तद् बध्नाति, तेनैकैकस्मिन् बन्धे एकैकमेव सत्तास्थानम् । सर्वसङ्ख्ययाऽष्टौ ।
सम्प्रत्यपूर्वकरणस्य बन्धादीन्युच्यन्ते-"पणगेग चउ' त्ति अपूर्वकरणस्य पञ्च बन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् एका च । तत्राद्यानि चत्वारि अप्रमत्तसंयतस्येव द्रष्टव्यानि । एका तु यशःकीर्तिः, सा च देवगतिप्रायोग्यवन्धव्यवच्छेदे सति वेदितव्या ।
एकमुदयस्थानम्-त्रिंशत् । अत्र वर्षभनाराचसंहनन-षटसंस्थान-सुस्वर-दुःस्वर-प्रसस्ताऽप्रशस्तविहायोगतिभिर्भङ्गाश्चतुर्विंशतिः २४ ।
अन्ये त्वाचार्या वते-आद्यसंहननत्रयान्य'तमसंहननयुक्ता अप्युपशमश्रेणी प्रतिपद्यन्ते तन्मतेन भङ्गा द्विसप्ततिः । एवमनिवृत्तिबादर-सूक्ष्मसम्पराय-उपशान्तमोहेष्वपि द्रष्टव्यम् ।
चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च ।
सम्प्रति संवेध उच्यते-अष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्-एकत्रिंशद्वन्धकानां त्रिंशदुदये सत्तास्थानानि यथाक्रममष्टाशीतिः एकोननवतिः द्विनवतिः विनवतिश्च । एकविधवन्धकस्य त्रिंशदुदये चत्वार्यपि सत्तास्थानानि, कथम् ? इति चेद् उच्यते-इहाष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्एकत्रिंशद्वन्धकाः प्रत्येकं देवगतिप्रायोग्यत्रन्ययवच्छेदे सत्येकविधयन्धका भवन्ति, अष्टाविंशत्यादिबन्धकानां च यथाक्रममष्टाशीत्यादीनि सत्तास्थानानि, तत एकविधबन्धे चत्वार्यपि प्राप्यन्ते ॥४९॥
१८० १ त० म० ०तरसं० ॥२' छा० ०पि सत्तास्थानानि प्राप्य० ॥

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602