Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
५१ ]
चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् ।
1
शीतिः । तीर्थकर मत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धासम्भवाद् एकोननवतिर्न लभ्यते । मनुष्यगतिप्रायोग्य वेकोनत्रिंशतं बध्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि चद्यथाद्विनवतिः एकोननवतिः अष्टाशीतिश्च । तीर्थकरसत्कर्मा हि नरकेषूत्पम्नो यावद् मिध्यादृष्टिस्तावद् एकोनत्रिंशतं बध्नाति, सम्यक्त्वं तु प्रतिपन्नस्त्रिंशतम्, तीर्थकर नामकर्मणोऽपि बन्धात् । तिर्यग्गतिप्रायोग्यामुद्योतसहितां त्रिंशतं बध्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्व े द्व े सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च । एकोननवत्यभावभावना प्रागिव भावनीया | मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशतं बध्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकमेकैकं सत्तास्थानम् - एकोननवतिः । सर्वबन्धस्थान उदयस्थांनापेक्षया सत्तास्था' नानि चत्वारिंशत् ।
२७१
1
सम्प्रति तिरश्चां संवेध उच्यते - त्रयोविंशतिबन्धकस्य तिरश्च एकविंशत्यादीनि नव उदयस्थानानि तानि चानन्तरमेवोक्तानि । तत्राहेषु चतुर्षु एकविंशति चतुर्विंशति-पञ्चविंशतिषड्विंशतिरूपेषु प्रत्येकं पञ्च पश्च सत्तास्थानानि तद्यथा - द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिः । इहाष्टसप्ततिस्तेजो-वायून् तद्भवादुवृत्तान् वाऽधिकृत्य वेदितव्या ! शेषेषु तु सप्तविंशत्यादिषु पञ्चसूयस्थानेषु अष्टसप्ततिवर्णानि चत्वारि चत्वारि सत्तास्थानानि । सप्तविंशत्याद्युदयेष्ठ हि नियम तो मनुष्यगतिद्विकसम्भवादष्टसप्ततिर्न लभ्यते । एवं पञ्चविंशति-पविशति-एकोनत्रिंशत्-त्रिंशद्बन्धकानामपि वक्तव्यम् । नवर मेकोनत्रिंशतं मनुष्यगतिप्रायोग्यां बध्नतः सर्वेष्वप्युदयस्थानेष्वष्टसप्ततिवर्णानि चत्वारि चत्वारि सत्तास्थानानि । अष्टाविंशतिबन्धकस्य अष्टावुदयस्थानानि, तद्यथा - एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्रैकविंशति षड्विशति अष्टाविंशति - एकोनत्रिंशत् - त्रिंशद्रूपाः पञ्च उदयाः झायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा द्वाविंशतिसत्कर्मणां पूर्वबद्धायुषामवगन्तव्याः । एकैकस्मिश्च द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च । पञ्चविंशति - सप्तविंशत्युदयौ वैक्रियतिरश्चां वेदितव्यों, तत्रापि ते एव द्वे द्वे सत्तास्थाने । त्रिंशद्- एकत्रिंशदुदयौं सर्वपर्याप्तिपर्याप्तानां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वाऽवसेयौ । एकैकस्मिश्च त्रीणि त्रीणि सत्तास्थानानि, तद्यथा - द्विनवतिः अष्टाशीतिः पडशीतिश्च । पडशीतिर्मिथ्यादृष्टीनामवगन्तव्या । सम्यग्दृष्टीन तु न सम्भवति तेषामवश्यं देवद्विकादिवन्धसम्भवात् । तदेवं सर्वबन्धस्थान - सर्वोदयस्थानापेक्षया सत्तास्थानानां द्वे शते अष्टादशाधिके २१८ तथाहि त्रयोविंशति पञ्चविंशति षड्विशतिएकोनत्रिंशन् त्रिंशद्बन्धकेषु प्रत्येकं चत्वारिंशत् चत्वारिंशत्, अष्टाविंशतिबन्धे चाष्टादश ।
१ सं० २ छा० मुद्रि० "नानि त्रिंशत् ॥ २इत ऊर्ध्वम् - छा० प्रन्थाप्रम् २६३० ।। ३ सं० १ ० म० "वां ॥

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602