Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
५०-५१ ]
चन्द्र महत्तर कृतं सप्ततिकाप्रकरणम् ।
२६६
सम्प्रति संवेध उच्यते-तत्राष्टोदये त्रीणि सत्तास्थानानि, तद्यथा - एकोनाशीतिः पश्चसप्ततिः अष्टौ च । तत्राद्ये द्वे यावद् द्विचरमसमयस्तावत् प्राप्येते, चरमसमयेऽष्टौं । नवोदये त्रीणि सत्तास्थानानि, तद्यथा - अशीतिः षट्सप्ततिः नव च । तत्राद्ये द्वे यावद् द्विचरमसमयः, चरमसमये नव ॥ ५० ॥
तदेवं गुणस्थानकेषु बन्ध-उदय सत्तास्थानान्युक्तानि । साम्प्रतं गत्यादिषु मार्गणास्थानेषु : तानि चिचिन्तयिषुः प्रथमतो गतिषु तावत् चिन्तयन्नाह
दो pass arai, पण नव एक्कार लक्कगं उदया ।
'आइसु संता, ति पच एक्कारस चउक्कं ।। ५१ ।।
नैरकितिर्यग - मनुष्य - देवानां यथाक्रमं द्वे षड् अष्टौ चत्वारि बन्धस्थानानि । तत्र नैरथि - काणामि द्वे, तद्यथा - एकोनत्रिंशत् त्रिंशत् । तत्रैकोनत्रिंशद् मनुष्यगतिप्रायोग्या तिर्यग्गतिप्रायोग्या च वेदितव्या । त्रिंशत् तिर्यक्पञ्चेन्द्रियप्रायोग्या उद्योतसहिता, मनुष्यगतिप्रायोग्या तु तीर्थकरसहिता । भङ्गाश्च' प्रागुक्ताः सर्वेऽपि द्रष्टव्याः ।
तिरथा षड् बन्धस्थानानि तद्यथा - त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । एतानि प्रागिव सप्रभेदानि वक्तव्यानि, केवलमेकोनत्रिंशत् त्रिंशच्च या तीर्थकरा-ऽऽहारकसहिता सा न वक्तव्या, तिरवां तीर्थकरा-SSहारकबन्धासम्भवात् ।
मनुष्याणामष्टौ बन्धस्थानानि, तद्यथा - त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् एका च । एतान्यपि प्रागिव सप्रभेदानि वक्तव्यानि मनुष्याणां चतुर्गतिकप्रायोग्यबन्धसम्भवात् ।
देवस्य चत्वारि बन्धस्थानानि तद्यथा- पश्चविंशतिः षड्विंशतिः एकोनत्रिंशत् त्रिंशत् । अत्र पञ्चविंशतिः पविशतिश्व पर्याप्त बादर- प्रत्येकस हितमेकेन्द्रियप्रायोग्यं बघ्नतो वेदितव्या । अत्र स्थिरा - स्थिर - शुभा -ऽशुभ-यशः कीर्ति-अयशः कीर्तिभिरष्टौ भङ्गाः । षड्विंशतिः आतपउद्योतान्यतरसहिता भवति, ततोऽत्र भङ्गाः षोडश । एकोनत्रिंशद् मनुष्यगतिप्रायोग्या तिर्यक्पञ्चेन्द्रियप्रायोग्या च सप्रभेदाऽवसेया । त्रिंशत् पुनस्तिर्यक्पञ्चेन्द्रियप्रायोग्या उद्योत सहिता अष्टाधिकषट्चत्वारिंशच्छतसङ्ख्यभेदोपेता ४६०८ प्रागिव वक्तव्या । या तु मनुष्यगतिप्रायोग्या तीर्थकर नामसहिता तत्र स्थिरा स्थिर - शुभाशुभ - यशः कीर्ति अयशः कीर्तिभिरष्टौ भङ्गाः ।
१ सं० सं० १ सं० २ त० छा० ०आई संता, ॥ २ छा० मुद्रि० ०श्च सर्वत्रापि प्रागु० ।। ३ सं० १ त०म० शतिः पर्या० ॥ ४ मुद्रि० ०व संप्रभेदा वक्त• ॥

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602