Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 567
________________ २७४ मनयगिरिमहर्षि विनिर्मित विवृत्युपेतं [गाथा सम्प्रति सत्तास्थानान्युच्यन्ते-"पण पण वारस य संताणि" ति एकेन्द्रिय-विकलेन्द्रिय पञ्चे-- न्द्रियाणां यथाक्रमं पश्च पश्चद्वादश सत्तास्थानानि । तत्रैकेन्द्रिय-विकलेन्द्रियाणां पञ्च इमानि, तद्यथा द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च । पञ्चेन्द्रियाणां सर्वाण्यपि सत्तास्थानानि । तदेवं सामान्यतो बन्ध-उदय-सत्तास्थानान्युक्तानि । सम्प्रति संवेध उच्यते-एकेन्द्रियाणां त्रयोविंशतिबन्धकानामायेषु चतुर्वृदयस्थानेषु पूर्वोक्तानि पञ्च पञ्च सत्तास्थानानि, सप्तविंशत्युदये त्वष्टसप्ततिवर्जानि शेषाणि चत्वारिः एवं पञ्चविंशति-पडिवंशति-एकोनत्रिशन त्रिंशद्वन्धकानामपि वक्तव्यम् ; सर्वसङ्ख्यया सत्तास्थानानि विंशं शतम् १२० । विकलेन्द्रियाणां त्रयोविंशतिबन्धकानामेकविंशत्युदये षड्विंशत्युदये च पश्च पश्च सतास्थानानि, शेपेषु तु चतुपू दयस्थानेषु अष्टमप्ततिवर्जानि शेगाणि चत्वारि चत्वारि सत्तास्थानानि एवं पञ्चविंशति-पड्विंशति-एकोनत्रिशत्-त्रिंशद्वन्धकानामपि वक्तव्यम् सर्वसङ्ख्यया सत्तास्थानानि त्रिंशं शतम् १३० । पञ्चेन्द्रियाणां त्रयोविंशतिबन्धकाना पड उदयम्थानानि, तद्यथा-एकविंशतिः पड्विंशतिः अष्टाविशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत , एतानि तियक्पञ्चन्द्रियान मनुष्यांश्चाधिकृत्य भावनीयानि । अत्रकविंशत्युदये षड्विंशत्युदये च पञ्च पश्च अनन्तरोक्तानि सत्तास्थानानि, शेपेषु तू'दयेष्वष्टसप्ततिवर्जानि शेषाणि चत्वारि चन्यारि सत्ताम्थानानि, मर्वमङ्ख्यया पडिवंशतिः सत्तास्थानानि । पश्चविंशतिबन्धकस्याष्टो उदयम्थानानि, तद्यथा--एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । इदकविंशत्युदये पड्विंशत्युदये च पञ्च पचानन्तरीक्तानि मत्तास्थानानि । पञ्चविंशन्युदये मप्तविंशत्युदये च द्वे द्वे सतास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च । शेषेवष्टाविंशत्यादिषु चतुष दयस्थानेषु प्रत्येकमष्टमप्ततिवर्जानि शेषाणि चत्वारिं चत्वारि सत्तास्थानानि । सगलयया त्रिंशत सत्तास्थानानि । एवं पड्विंशतिबन्ध कानामपि । अष्टाविंशनिबन्धकानामष्टात्रुदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः पविशतिः मप्तविंशतिः अष्टाविंशतिः एकोनत्रिशन त्रिंशद् एकत्रिंशत् । एतानि तिर्यपञ्चेन्द्रिय-मनुष्यानधिकृत्य वेदितव्यानि । एकविंशत्यादिवेकोनत्रिंशत्पर्यन्तेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च । त्रिंशदये चत्वारि--द्विनवतिः एकोननवतिः अष्टाशीतिः पडशीतिश्च । एकोननवतिस्तीर्थकरनामसत्कर्मणो मिथ्यादृप्टेनरकगतिप्रायोग्यं बनतो मनुष्यस्यावसेया. शेषाणि पुनः सामान्यतस्तिग्थो मनुष्यान वाऽधिकृत्य वेदितव्यानि । एकत्रिंशदये त्रीणि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिश्च । एतानि तिर्यक्पञ्चेन्द्रियाणाम १ म० १ त० म० 'दयस्थाने ध्व० ॥२ सं० त०म० न्यतिर० । छा० न्येव तिर०॥३२० १त०म०कयेऽपि त्रो० ॥

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602