Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 569
________________ मलयगिरिमहर्षिविनिर्मिविवृत्युपेतं (गाथाः [ गाथाः 'गड़ इंदिए य काए, जोए वेए कसाय नाणे य । संजम दंगण लेसा, भव सम्मे सन्नि आहारे ।। (पञ्चसं० गा० २१ जीवसमा० गा० १६) इत्येवंरूपैश्चतुर्दशभिर्मार्गणास्थानः 'अष्टसु' अनुयोगद्वारेषु संतपयपरूवणया, दव्यपमाणं च वित्तफुमणा य । कालो य अंतरं भाग भाव अप्पाबहुं चेत्र ।। (आय. नि. गा० १३) इत्येवंरूपेषु ज्ञातव्यानि । तत्र सत्पदनरूपणया संवेधो गुणस्थानकेषु सामान्येनोक्तः, विशेपतस्तु गतिरिन्द्रियाणि चाथित्य, एतदनुसारेण काय-योगादिष्वपि नागणास्थानेषु वक्तव्यः । शेषाणि तु द्रव्यप्रमाणादीनि सप्तानुयोगद्वाराणि कर्मप्रकृतिप्राभूतादीन ग्रन्थान सम्यक परिभाव्य वक्तव्यानि, तेच कर्मप्रकृतिप्राभतादयो ग्रन्था न सम्प्रति वर्तन्ते इनि लेशतोऽपि दर्शयितुन श क्यन्ते। यस्त्वदयुगीनेऽपि ते सम्य गत्यन्तमभियोगमास्थाय पूर्वापरी परेभाव्य दर्शयितुं शक्नोति तेनावश्यं दर्शयितव्यानि, प्रज्ञान्मेषोहि सतामद्यापि तीब्र-तोवनरक्षयोपशमभावेनासीमो विजयमानो लक्ष्यते। अपि चान्यदपि यत् किञ्चिदिह क्षणमापतित तत् तेनापनीयतस्मिन स्थानेऽन्यत् समोचीनमुपदेष्टव्यम् । सन्तां हि परोपकारकर पोकरसिका भवन्तोति। , कथं पुनरष्टस्वप्यनुयोगद्वारेपु बन्ध-उदय-सत्तास्थानानि ज्ञातव्यानि ? इत्यत आह'चतुःप्रकारेण' प्रकृति-स्थिति-अनुभाग-प्रदेशरूपेण । तत्र प्रकृतिगतानि बन्ध-उदय सत्तास्थानानि प्राय उक्तानि, एतदनुसारेण स्थिति-अनुभाग-प्रदेशगतान्यपि भावनीयानि । इह बन्ध-उदयसत्तास्थानसंवेधे चिन्त्यमाने उदयग्रहणेनोदीरणाऽपि गृहीता द्रष्टव्या, उदये सत्यवश्यं उदीरणाया अपि भावात् ।।५३।। तथा चाहउदयस्सुदीरणाए, सामित्ताओ न विज्जइ विसेसो । मोत्तूण य: इगुयालं, सेसाणं सव्व पगईणं ।। ५४ ।। इह कालप्राप्तानां कर्मपरमारनामनुभवनमुदयः, अकालप्राप्तानामुदयावलिकाबहिःस्थितानां कपायसहितेनासहितेन वा योगसंज्ञकेन वीयविशेषेण समाकृष्योदयप्राप्तः कर्मपरमाणुभिः सहा १ गतौ इन्द्रिये च काये योगे वेदे कषाय ज्ञाने च । संथमे दर्शने लेश्यायां भवे सम्यक्त्वे मंन्नि आहारे।। २ मत्पदप्ररूपणता द्रव्यप्रमाणं च क्षेत्रस्पर्शना च । कालश्च अन्तरं मागः भावः मल्पबहुत्वं चैत्र ।। ३ छा० मद्रि० ८वयते ।। ४ सं० १ त० म० छा० मुत्तण ।। ५ सं० सं० १ सं०. य ईया० ॥ ६ सं० १ त० म० छा० ०पयडीणं ।।

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602