________________
मलयगिरिमहर्षिविनिर्मिविवृत्युपेतं
(गाथाः
[ गाथाः 'गड़ इंदिए य काए, जोए वेए कसाय नाणे य । संजम दंगण लेसा, भव सम्मे सन्नि आहारे ।।
(पञ्चसं० गा० २१ जीवसमा० गा० १६) इत्येवंरूपैश्चतुर्दशभिर्मार्गणास्थानः 'अष्टसु' अनुयोगद्वारेषु
संतपयपरूवणया, दव्यपमाणं च वित्तफुमणा य ।
कालो य अंतरं भाग भाव अप्पाबहुं चेत्र ।। (आय. नि. गा० १३) इत्येवंरूपेषु ज्ञातव्यानि । तत्र सत्पदनरूपणया संवेधो गुणस्थानकेषु सामान्येनोक्तः, विशेपतस्तु गतिरिन्द्रियाणि चाथित्य, एतदनुसारेण काय-योगादिष्वपि नागणास्थानेषु वक्तव्यः ।
शेषाणि तु द्रव्यप्रमाणादीनि सप्तानुयोगद्वाराणि कर्मप्रकृतिप्राभूतादीन ग्रन्थान सम्यक परिभाव्य वक्तव्यानि, तेच कर्मप्रकृतिप्राभतादयो ग्रन्था न सम्प्रति वर्तन्ते इनि लेशतोऽपि दर्शयितुन श क्यन्ते। यस्त्वदयुगीनेऽपि ते सम्य गत्यन्तमभियोगमास्थाय पूर्वापरी परेभाव्य दर्शयितुं शक्नोति तेनावश्यं दर्शयितव्यानि, प्रज्ञान्मेषोहि सतामद्यापि तीब्र-तोवनरक्षयोपशमभावेनासीमो विजयमानो लक्ष्यते। अपि चान्यदपि यत् किञ्चिदिह क्षणमापतित तत् तेनापनीयतस्मिन स्थानेऽन्यत् समोचीनमुपदेष्टव्यम् । सन्तां हि परोपकारकर पोकरसिका भवन्तोति। ,
कथं पुनरष्टस्वप्यनुयोगद्वारेपु बन्ध-उदय-सत्तास्थानानि ज्ञातव्यानि ? इत्यत आह'चतुःप्रकारेण' प्रकृति-स्थिति-अनुभाग-प्रदेशरूपेण । तत्र प्रकृतिगतानि बन्ध-उदय सत्तास्थानानि प्राय उक्तानि, एतदनुसारेण स्थिति-अनुभाग-प्रदेशगतान्यपि भावनीयानि । इह बन्ध-उदयसत्तास्थानसंवेधे चिन्त्यमाने उदयग्रहणेनोदीरणाऽपि गृहीता द्रष्टव्या, उदये सत्यवश्यं उदीरणाया अपि भावात् ।।५३।। तथा चाहउदयस्सुदीरणाए, सामित्ताओ न विज्जइ विसेसो ।
मोत्तूण य: इगुयालं, सेसाणं सव्व पगईणं ।। ५४ ।। इह कालप्राप्तानां कर्मपरमारनामनुभवनमुदयः, अकालप्राप्तानामुदयावलिकाबहिःस्थितानां कपायसहितेनासहितेन वा योगसंज्ञकेन वीयविशेषेण समाकृष्योदयप्राप्तः कर्मपरमाणुभिः सहा
१ गतौ इन्द्रिये च काये योगे वेदे कषाय ज्ञाने च । संथमे दर्शने लेश्यायां भवे सम्यक्त्वे मंन्नि आहारे।। २ मत्पदप्ररूपणता द्रव्यप्रमाणं च क्षेत्रस्पर्शना च । कालश्च अन्तरं मागः भावः मल्पबहुत्वं चैत्र ।।
३ छा० मद्रि० ८वयते ।। ४ सं० १ त० म० छा० मुत्तण ।। ५ सं० सं० १ सं०. य ईया० ॥ ६ सं० १ त० म० छा० ०पयडीणं ।।