________________
२७५
५२-५३ ]
चन्द्रषिमहत्तरकृतं सप्रतिकाप्रकरणम। वसेयानि, अन्यत्र पञ्चेन्द्रियम्य मत एकत्रिंशदुदयाभावात् । पडशीनिश्च मिध्यादृष्टीनां तिर्य
पञ्चेन्द्रियाणामवसे या. न सम्यग्दृष्टीनाम् , सम्यग्दृष्टीनामवश्यं देवद्विकबन्धसम्भवेनाष्टाशीतिमम्भवात् । अत्र सर्वसङ्ख्यया मत्तास्थानान्येकोनविंशतिः १९ । एकोनत्रिंशद्वन्धकस्य तान्येवा. ष्टावुदयस्थानानि । तत्रैकविंशत्युदये षड्विंशत्युदये च सप्त सप्त सत्तास्थानानि । तद्यथा-- द्विनवतिः अष्टाशीतिः पडशीतिः अशीतिः अष्टसप्ततिः त्रिनवतिः एकोननवतिः । तत्र तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं बध्नत आद्यानि पञ्च, मनुष्यगतिप्रायोग्यां बध्नत आधानि चत्वारि, देवगतिप्रायोग्यां बध्नतोऽन्तिमे द्वे अष्टाविंशति-एकोनत्रिंशत्-त्रिंशदुदये'षु एतान्येवाष्टसप्ततिवर्जानि पट पट सत्तास्थानानि । एकत्रिंशदुदये आधानि चत्वारि । पञ्चविंशति-सप्तविंशत्युदययोः पुनरिमानि चत्वारि चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः त्रिनवतिः एकोननवतिश्च । साङ्कम्थापना-- ४२४१, सर्वसङ्घययकोनविंशद्वन्धे चतुश्चत्वारिंशत् सत्तास्थानानि । त्रिंशद्वन्धकस्यापि तान्येवाष्टावुदयस्थानानि, तान्येव च प्रत्येकं सत्तास्थानानि । केवलमिह कविंशत्युदये आद्यानि द्विनवति--अष्टाशीति--पडशीति-- अशीति अष्टसप्ततिरूपाणि पश्न सत्तास्थानानि तिर्यग्गतिप्रायोग्यामेव त्रिंशतं बध्नतो वेदितव्यानि, न मनुष्यगतिप्रायोग्याम् , तस्यास्तीर्थकरनामसहितत्वात् । देवगतिप्रायोग्या तु त्रिंशदाहारकद्विकपहिता सा एकविंशत्युदये न सम्भवति । त्रिनयति एकोननवती मनुष्यगतिप्रायोग्यां त्रिशतं बनतो देवस्य वेदितव्ये । पड़िवशत्युदये च तान्येव पश्च सत्तास्थानानि, न त्रिनवति-एकोननवती। पविशत्युदयो हि तिरश्चां मनुष्याणां वाऽपर्याप्तावस्थायाम् , न च तदानीं दवगतिप्रायोग्याया मनुष्यगतिप्रायोग्याया' वा त्रिंशतो बन्धोऽस्तीति विनवति-एकोननवती न प्राप्येते. शेपं तथैव । सर्वाङ्कस्थापना--२४२५१.१ ..', सर्वसङ्ख्यया त्रिं-- शद्वन्धे द्विचत्वारिंशत सत्तास्थानानि । एकत्रिंशद्वन्धकस्य एकविधवन्धकस्य चोदयसत्तास्थानसंवेधो यथा प्राग मनुष्यस्योक्तस्तथैव वक्तव्यः । तदेवमिन्द्रियाण्यधिकृत्य संवेध उक्तः ।।५२॥
इय कम्मपगइठाणाइँ सु? बंधुदयसंतकम्माणं । गइआइएहिं अट्ठसु, चउप्पगारेण नेपाणि ॥५३॥ 'इति' उक्तेन प्रकारेण 'बन्ध-उदय-सत्कर्मणा' बन्ध-उदय-मत्तानां सम्बन्धीनि कर्मप्रकृतिस्थानानि 'सुष्टु' अत्यन्तमुपयोगं कृत्वा 'गत्यादिभिः,
१ छा० मुद्रि० °षु तान्ये० ।। २ सं० सं० २ मदि० व्याविंश० ॥ ३ सं० १६० म० व्यः । सर्वमंख्यया बत्तास्थानानि त्रिशे द्वे शते २३० । तदे० ।।