Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 565
________________ २७२ मलयगिरिमहर्षिविनिर्मित विवृत्युपेत [ गाथा सम्प्रति मनुष्याणां संवेध उच्यते-नत्र मनुष्यस्य त्रयोविंशतिबन्धकम्योदयाः सप्त, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत, शेषाः' केवल्युदया इति न सम्भवन्ति । पञ्चविंशति-सप्तविंशत्युदयो च वेक्रियकारिणो वेदितव्यो । एकैकस्मिंश्चत्वारि चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः पडशीतिः अशीतिश्च । नवरं पश्चविंशत्युदये सप्तविंशत्युदये च द्वे वें सत्तास्थाने. तद्यथा-द्विनवतिः अष्टाशीतिश्चः शेषाणि तु सत्तास्थानानि तीर्थकर-क्षपकोणि-के वलि शेषगतिप्रायोग्याणीति न सम्भवन्तिः सर्वसङ्ख्यया चतुर्विशनिः । एवं पञ्चविंशति-पड्विंशतिबन्धकानामपि वक्तव्यम् । मदुजगतिप्रायोग्यां तियग्गतिप्रायोग्यां चैकोनत्रिंशतं त्रिंशतं च बध्नतामप्येवमेव । अष्टाविंशतिबन्धकानां सप्त उदयाः, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । तत्रैकविंशति-पड्विशत्युदयो अविरतसम्यग्दृष्टेः करणापर्याप्तस्य । पञ्चविंशति-सप्तविंशत्युदयो क्रियस्याहारकसंयतस्य वा । अष्टाविंशति एकोनत्रिशतो अविरतसम्यग्दृष्टीनां वैक्रियकारिणामाहारकसंयतानां च । त्रिंशत् सम्यग्दृष्टीनां मिथ्या दृष्टीनां वा । एकैकस्मिन् द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च । आहारकसंयतम्य द्विनवतिरेव । त्रिंशदुदये चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिश्च । तत्र कोनन्वतिर्नरकगतिप्रायोग्यामष्टाविंशति बनतो मिथ्याहाटेवसेया । सर्वसङ्ख्यया ऽष्टाविंशतिवन्धे पोडश सत्तास्थानानि । देवगांतप्रायोग्यामेकोनविंशतं तीर्थकरसहिता बनतः सप्त उदयस्थानानि, तानि चाष्टाविंशतिबन्धकानामिव द्रष्टव्यानि । न बरं त्रिंशदुदयः सम्यग्दृष्टीनामेव वक्तव्यः, यत एकोनविंशद्वन्धस्तीर्थकरनामसहितः, तीर्थकरनाम च वन्धमायाति सम्यग्दृष्टीनामिति । सर्वष्यपि चोदयस्थानेषु प्रत्येक द्वे द्वे सत्तास्थाने, तद्यथा-त्रिनवतिः एकोननवतिश्च । आहारकसंयतस्य त्रिनवतिरेव । सर्वसङ्ख्यया चतुर्दश । आहारकसहितांत्रिंशतं बनतो द्वे उदयस्थाने, तद्यथा-एकोनत्रिंशत् त्रिंशत् । तत्र यो नामाऽऽहारकसंयतोऽन्तिमकालेऽप्रमतस्तं प्रति एकोनत्रिंशद्वेदितव्या, अन्यत्रकोनत्रिंशति आहारकबन्धहेतीर्विशिष्टसंयम यासम्भवात् । द्वयोरप्युदयस्थानयोः प्रत्येकमेकैकं सत्तास्थानम्-द्विनवतिः । एकत्रिंशद्वन्धकस्य एकमुदयस्थानम्-त्रिंशत् ; एकं सत्तास्थानम् -त्रिनवतिः । एकविधवन्धकस्यैकमुदयस्थानम् - त्रिंशन : अष्टौ सत्तास्थानानि, तद्यथा-विनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः १ मुद्रि० पा: संयनोद ॥ २ सं० छा• मुद्रिः °न्ति । याविंशतिबन्धकस्य पञ्च ॥ ३ छा० मुद्रिक लिसम्बन्धनि शेष तिप्रायागा चौत कृत्व न ॥ ४ छा० मुद्रि० दृष्टिवैक्यिाहार कसंयतानाम्। त्रि० । ५ छा० मुद्रि० वरमिह मि०॥ ६ आहारक मोक्षकाले इत्यर्थः ।। ७ छा० सं० मुद्रि० प्रतीत्येको० ॥ ८ अप्रमत्तं विहायेत्यर्थः । । सं० १ त० म० छा० स्याभावा० ॥

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602