Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
२५२
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[गाथाः 'उदयाणुवओगेसु सगसयरिसया तिउत्तरा होति । ७७०३ एतावन्त उपयोगगुणिता उदयभङ्गाः ।।
सम्प्रति पदवृन्दानि उपयोगगुणितानि भाव्यन्ते-तत्रोदयस्थानपदानि चतुर्विंशतिगतानि "अटुट्ठी बत्तीसं" (अन्तभाष्यगा०७ ) इत्यादिना यानि प्राग् उक्तानि तानि यथायोगमुपयोगेगुण्यन्ते । तत्र मिथ्यादृष्टेरष्टपष्टिरुदयस्थानपदानि, सासादनस्य द्वात्रिंशत् , मिलितानि शतम् १००, तत् पश्चभिरूपयोगेगुण्यते जातानि पञ्च शतानि ५०० । सम्यग्मिथ्यादृष्टेद्वात्रिंशत , अविरतसम्यग्दृष्टेः पष्टिः, देशविस्तस्य द्विपञ्चाशत् , सर्वमीलने चतुश्चत्वारिंशं शतम् १४४, एतत् पड्भिरुपयोगगुण्यते-जातान्यष्टौ शतानि चतुःपष्टयधिकानि ८६४ । प्रमत्तस्य चतुश्चत्वारिंशन , अप्रमत्तस्य चतुश्चत्वारिंशत् , अपूर्वकरणस्य विंशतिः, सर्वसङ्ख्यया अष्टाधिकं शतम् १०८, एतत् सप्तभिरुपयोगगुण्यते-जातानि सप्त शतानि पट्पञ्चाशदधिकानि ७५६ । सर्वसङ्खचया विशान्येकविंशतिशतानि २१२० । ये तु मिथ्यादृष्टाविव मिश्रेऽपि पञ्चोपयोगान् इच्छन्ति तन्मतेन सर्वसल्यया विंशतिशलान्यष्टाशीत्यधिकालि २०८८ । एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते, जातानि पञ्चाशन सहस्राणि अष्टौ शतानि अशीत्यधिकानि ५०८८०, मतान्तरेण पश्चाशन सहस्राणि द्वादशोत्तरशताधिकानि ५०११२ । ततो द्विकोदयपदानि चतुर्विशतिः, एकोदयपदानि पञ्च, सर्वमिलने एकोनत्रिंशत् , सा सप्तभिरुपयोगैगुण्यते जाते त्र्युत्तरे द्वे शते २०३ । ते पूर्वराशो प्रक्षिप्येते, ततो जातः पूर्वराशिरेकपश्चाशत् सहस्राणि व्यशत्यधिकानि ५१०८३, मतान्तरेण पुनः पञ्चाशत् सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ५०३१५ । उक्तं च--
पन्नासं च सहस्सा, तिन्नि सया चेव पन्नारा । ५०३१५ एतावन्युपयोगगुणितानि पदवन्दानि । सम्प्रति लेश्यागुणिता उदयभङ्गा भाव्यन्ते---तत्र मिथ्यादृष्टयादिष्वविग्तसम्यग्दृष्टिपर्यन्तेषु प्रत्येक पट पड् लेश्याः, देशविरत-प्रमत्ता-ऽप्रमत्तेषु तेजः-पद्म-शुक्लरूपास्तिसस्तिस्रः, कृष्णादिलेश्याम देशविरत्यादिप्रतिपत्तेरभावान् ! अपूर्वकरणादो एका शुक्ललेश्या । मिथ्यादृष्ट्यादिषु च ये चतुर्विंशतिगता उदयस्थानविकल्पा अष्ट-चतुरादिमङ्ख्यास्ते यथायोग लेश्याभिगुण्यन्ते । तद्यथा-मिथ्यादृष्टेष्टाबुदयस्थानविकल्पाः, सासादनस्य चत्वारः, सम्यग्मिथ्यादृष्टश्चत्वारः, अविरतसम्यग्दृष्टेरो, मीलिताश्चतुर्विंशतिः, सा च पड्भिर्लेश्याभिगुण्यते, जातं चतुश्चत्वारिंशं शतम् १४४ । तथा देशविरतस्याष्टो, प्रमत्तस्याष्टो अप्रमत्तस्यापि चाष्टो, सर्वसङ्ख्यया चतुर्विंशतिः,
१ उदयानामुपयोगेषु सप्रसप्रतिशतानि व्युत्तराणि भवन्ति ॥ २ सं० १ त० म० मते सर्वः ।। ३ पञ्चाशच सहस्राणि त्रीणि शतानि चैव पञ्चदश ॥ ४ त० म० पन्नरसा ॥

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602