Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
४३ ]
चन्द्रमित्त कृतं सप्ततिका प्रकरणम्
दाभावात् । एतच्च प्रायोवृत्तिमाश्रित्योक्तम्, अन्यथा कदाचिद् "स्त्रीवेदिष्वपि मध्ये तदुत्पादो भवति । उक्तं च चूर्णौ
-
5
हज्ज इथियगेसु वि ।
इति ।
प्रमत्तसंयतम्य आहारककाययोगे आहारकमिश्रकाययोगे च अप्रमत्तसंयतस्य आहारककाययोगे ये प्रत्येकमष्टावष्टावुदयस्थानविकल्पास्तेऽपि स्त्रीवेदरहिता वेदितव्याः, आहारकं हि चतुर्दशपूर्विणो भवति, “आहारं चोदसुपुब्विणो उ” इति वचनात् न च स्त्रीणां चतुर्दशपूर्वाचिगमः सम्भवति सूत्रे प्रतिषेधात् । तदुक्तम्-
3
" तुच्छा गारवबहुला, चलिंदिया दुब्बला य धीईए ।
इ अइसेसज्झयणा, भूयावाओ य नो थीणं ।। ( वृ० कल्प० गा० १४६ ) भूतवाद नाम दृष्टिवादः । एते सर्वेप्युदयस्थानविकल्पाः सर्वसङ्खय्या चतुश्चत्वारिंशत् ४४ । एतेषु चोक्तप्रकारेण द्वौ द्वावेव वेदौ लब्धौ ततः प्रत्येकं पोडश पोडश भङ्गाः ततश्चतुस्वत्वारिंशत पोडशभिगुण्यते जातानि सप्त शतानि चतुरधिकानि ७०४, तानि पूर्वराशौ प्रक्षियन्ते । तथाऽविरतसम्यग्दृप्टेरो दारिक मिश्रकाययोगे येऽष्टादयस्थानविकल्पास्ते पुवेदसहिता एव प्राप्यन्ते, न स्त्रीवेद-नपुंसक वेदसहिताः, तिर्यग् मनुष्येषु स्त्रीवेद-नपुंसकवेदिषु मध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात् । एतच्च प्राचुर्यमाश्रित्योक्तम्, तेन मल्लिस्वामिन्यादिभिर्न व्यभिचारः । एतेषु चैकेन वेदेन प्रत्येकमष्टावष्टावेव भङ्गा लभ्यन्ते ततोऽष्टौ अष्टभिर्गुण्यन्ते जाताश्चतु:प: ६४, सा च पूर्वराशौ प्रक्षिप्यते, तत आगतानि चतुर्दश सहस्राणि शतं चैकोनसप्तत्यधिकम् १४१६९। एतावन्तो मिथ्यादृष्टयादिषु सूक्ष्मसम्पराय पर्यवसानेषु गुणस्थानकेषु उदभङ्गा योगगुणिताः प्राप्यन्ते । तदुक्तम्
' चउदस य सहस्साई, सयं च गुणहत्तरं उदयमाणं १४१६९ । सम्प्रति पदवृन्दानि योगगुणितानि भाव्यन्ते । तत्रोदय पदप्ररूपणार्थमियमन्तर्भाष्यगाथा"अड्डड्डी बत्तीसं, बत्तीसं सहिमेव बावन्ना ।
चोयालं चोयाल, वीसा वि य मिच्छमाईसु ॥ ७ ॥
32
२४९
१ सं० १ तं० म० छा० ० स्त्रीवेदेष्व० ।। २ कदाचिद् भवेत् स्रीवेद केष्वपि ॥ ३ आहारकं चतुर्दशपूर्वि - स्तु ॥ ४ तुच्छा गौरवबहुलाः चलेन्द्रिया दुर्बलाश्च धृत्या । इत्यतिशेषाध्ययनाः भूतवादश्च नो स्त्रीणाम् ॥ ५. मुद्रि० पु अपूर्व करणप० ।। ६ चतुर्दश च सहस्राणि शतं च एकोनसप्ततमुदयमानम् ॥ ७ गाथेयं वृत्तिकृद्भिरन्तर्भाष्यगाथात्वेनोल्लिखिताऽपि चूर्णिकृद्भिर्नान्तर्भाष्यगाथात्वेन निदिष्टा ॥

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602