Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
३७-३८ ] चन्द्रर्षिमहत्तरकृतं सप्तति काप्रकरणम्
२३१ सप्तवापर्याप्ताः । इयमत्र भावना-सप्तानामपर्याप्तानां पञ्च पञ्च बन्धस्थानानि, द्वे द्वे उदयस्थाने, पञ्च पञ्च सत्तास्थानानि । तत्र बन्धस्थानान्यनि-त्रयोविंशतिः पञ्चविंशतिः पड्विशतिः एकोनत्रिंशत् त्रिंशत् । अपर्याप्ता हि सप्तापि तियंग-मनुष्यप्रायोग्यमेव बध्नन्ति, न देव-नारकप्रायोग्यम् , ततो यथोक्तान्येवेह बन्धस्थानानि प्राप्यन्ते, नोनाधिकानि । तानि च तिर्यग-मनुष्यप्रायोग्याणि प्रागिव सप्रपञ्च वक्तव्यानि । उदयस्थाने पुनरपर्याप्तवादर-सूक्ष्मेकेन्द्रि ययोरिम--एकविंशतिश्चतुर्विंशतिश्च । तत्रापर्याप्तवादरस्यकविंशतिरियम्--तिर्यग्गतिः तिर्यगानुपूर्वी तैजसं कामणं अगुरुलघु वर्णादिचतुष्टयम् एकेन्द्रियजातिः स्थावरनाम बादरनाम अपर्याप्तकनाम स्थिरा-ऽस्थिरे शुभा-ऽशुभे दुर्भगम् अनादेयम् अयशःकीर्तिः निर्माणमिति । एषा चैकविंशतिरपान्तरालगतौ वर्तमानस्य प्राप्यते, अत्र चेक एव भङ्गः, अपर्याप्तस्य परावर्तमानशुभप्रकृतीनामुदयाभावात् । सूक्ष्मापर्याप्तकस्याप्येपै कविंशतिरवसेया, नवरं बादरनामस्थाने सूक्ष्मनामेति वक्तव्यम् , अत्राप्येक एव भङ्गः । उभयोरपि तस्यामेकविंशतो औदारिकशरीरं हुण्डसंस्थानम् उपघातनाम प्रत्येक साधारणयोरेकतरमिति प्रकृतिचतुष्टये प्रक्षिप्ते तिर्यगानुपूर्त्यां चापनीतायां चतुर्विंशतिः, अत्र प्रत्येकसाधारणाभ्यां सूक्ष्मापर्याप्तस्य बादरापर्याप्तस्य च प्रत्येकं द्वौ द्वौ भङ्गो । तदेवं द्वे द्वे उदयस्थाने अधिकृत्य द्वयोरपि प्रत्येकं त्रयस्त्रयो भङ्गाः, विकलेन्द्रिया-ऽसंज्ञि-संश्यपर्याप्तानां प्रत्येकमिमे द्वे द्वे उदयस्थाने, तद्यथा--एकविंशतिः पविशतिश्च । तत्रैकविंशतिरपर्याप्तद्वीन्द्रियाणामियम्-- तैजसं कार्मणम् अगुरुलघु स्थिरा-ऽस्थिरे शुभा-ऽशुभे वर्णादिचतुष्टयं निर्माणं तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः त्रसनाम बादरनाम अपर्याप्तकनाम दुर्भगम् अनादेयम् अयशःकीर्तिरिति । एषा चैकविंशतिरपान्तरालगतो वर्तमानस्यावसे या । अत्र सर्वाण्यपि पदान्यप्रशस्तान्ये वेति एक एव भङ्गः । ततः शरीरस्थस्यौदारिकम् औदारिकाङ्गोपाङ्ग हुण्डसंस्थान सेवा संहननम् उपघातं प्रत्येकमिति प्रकृतिपटक प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततः पविशतिर्भवति, अत्राप्येक एव भङ्गः । एवं त्रीन्द्रियादीनामप्यवगन्तव्यम् , नवरं द्वीन्द्रियजातिस्थाने त्रीन्द्रियजातिरित्यायुच्चारणीयम् । तदेवमपर्याप्तद्वीन्द्रियादीनां प्रत्येक द्वे द्वे उदयस्थाने अधिकृत्य द्वो द्वौ भङ्गो वेदितव्यो, केवलमपर्याप्त ज्ञिनश्चत्वारः, यतो वो भङ्गावपर्याप्तसंज्ञिनस्तिरश्वः प्राप्येते, द्वो चापर्याप्तसंज्ञिनो मनुष्यस्येति । तथा प्रत्येकं सप्तानामपर्याप्तानां पञ्च पञ्च सत्तास्थानानि, तद्यथाद्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च । एतेषां च स्वरूपं प्रागिव द्रष्टव्यम् ।
"पण चउ पणगं" ति "सुहुमा" इति सम्बध्यते । सूक्ष्मम्य पर्याप्तस्य पञ्च बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः पविशतिः एकोनत्रिंशत् त्रिंशत् । एतानि च तियंग-मनुष्य
१ सं० १ त० म० छा० ०ध्यगतिप्रा० ।। २ मुद्रि० छा० ८प्ये पैव चैक० ॥ ३ छा० मुद्रि० ०ति कृत्वक ए० ॥

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602