Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
२३४ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथा सर्वसङ्ख्यया एकोनविंशति चत्वारो भङ्गाः । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायामेकोनत्रिंशति सुस्वर-दुःस्वरयोरेकतरस्मिन् क्षिप्ते त्रिंशद् भवति, अत्र भङ्गाः सुस्वर-दुःस्वर-यशःकीतिअयशःकीर्तिपदेवत्वारः; अथवोच्छ्वाससहितायामेकोनत्रिंशति स्वरेऽनुदिते उद्योतनाम्नि तूदिते त्रिंशत् , अत्रोद्योत-यशःकीर्ति अयशःकीर्तिपदद्वौं भङ्गोः सर्वसङ्ख्यया त्रिंशति पड़ भङ्गाः । स्वरसहितायामेव त्रिंशति उद्योते प्रक्षिप्ते एकत्रिंशत् , अत्र सुस्वर-दुःस्वर-यशःकीर्ति-अयश:कीर्तिपदैर्भङ्गाश्चत्वारः । सर्वसङ्ख्यया पर्याप्तद्वीन्द्रियस्य भङ्गा विंशतिः । सत्तास्थानानि पञ्च, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च । अत्र यावेकविंशत्युदये द्वो भङ्गो यो च षड्विशत्युदये एते चत्वारः पञ्चसत्तास्थानकाः, यतोऽष्टसप्ततिस्तेजः-वायुभवादुहत्य पर्याप्तद्वीन्द्रियत्वेनोत्पन्नानधिकृत्य कियत्कालं प्राप्यते, शेषास्तु पोडश भङ्गकाश्चतु:सत्तास्थानकाः, तेष्वष्टसप्ततेरप्राप्यमाणत्वात् । तेजः-वायवर्जा हि शरीरपर्याप्त्या पर्याप्ता नियमतो मनुष्यगति-मनुष्यानुपूव्यौ बध्नन्ति, ततोऽष्टाविंशत्याद्युदयेष्वष्टसप्ततिर्न प्राप्यते । एवं त्रीन्द्रियचतुरिन्द्रियाणामपि पर्याप्तानां वक्तव्यम् ।
"छ च्छ प्पणगं" ति अत्र "असन्नी य" इति सम्बध्यते । असंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य पड् बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः पड्विशतिः अष्टाविंशतिः एकोनत्रिशत त्रिंशत् । असंज्ञिपञ्चेन्द्रिया हि पर्याप्ताः नरकगति-देवगतिप्रायोग्यमपि वध्नन्ति । ततस्तेषामष्टाविंशतिरपि बन्धस्थानं लभ्यते । षड् उदयस्थानानि, तद्यथा-एकविंशतिः पविशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्रेकविंशतिरियम-तैजसं कार्यगम् अगुरुलघु स्थिराऽस्थिरे शुभा ऽशुभे वर्णादिचतुष्टयं निर्माणं तिर्यग्गतिः तिर्यगानुपूर्वी पञ्चेन्द्रियजातिः सनाम बादरनाम पर्याप्तकनाम सुभग-दुर्भगयोरेकतरं आदेया-ऽनादेययोरेकतरं यशःकीर्ति-अयशःकीयोरेकतरेति । एषा चैकविंशतिरसंज्ञिपञ्चेन्द्रिय पर्याप्तस्यापान्तरालगतौ वर्तमानस्य प्राप्यते । अत्र सुभग-दुर्भगा-ऽऽदेया-उनादेय-यशःकीर्ति-अयशःकीर्तिभिरष्टौ भङ्गाः । ततः शरीरस्थस्यौदारिकमौदारिकाङ्गोपाङग षण्णां संस्थानानामेकतमत् संस्थानं पण्णां संहननानामेकतमत् संहननम् उपघातं प्रत्येकमिति प्रकृतिपटक प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततः पड्विशतिर्भवति, अत्र पडिमः संस्थानः षड्भिः संहननैः सुभग-दुर्भगाभ्यामादेया-ऽनादेयाभ्यां यशःकीर्ति-अयशःकीर्तिभ्यां च द्वे शते भङ्गानामष्टाशीत्यधिक २८८ । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्ता-ऽप्रशस्तविहायोगत्यन्यतरविहायोगतो च प्रक्षिप्तायामष्टाविंशतिः, अत्र पाश्चात्या एव भङ्गा विहायोगतिद्विकेन गुण्यन्ते ततो भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि भवन्ति ५७६ ।
१ स० १ त० म० गाः । सुस्व ॥२ सं० १ त० म० छा० °दये द्वौ भनौ एते च ॥ ३ मुद्रि० ततः सप्तवि ।। ४ स०व्यरय० पर्या। छा० ० यस्यापर्या० ॥ ५ सं० त० म० ०ङ्गाः पञ्च श०॥

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602